________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
. श्रीहेमचन्द्राचार्यग्रन्थावली. (११) दन्भूभृद्धशास्वजनितहुताशोद्धततम- .......
प्रतापैः श.खाधिजनिवहविभ्रंशपदुभिः । महावाहिन्योपाजगदपि तपशोषयति य
स्ततो भीष्मों ग्रीष्मः स उदयमयादृष्टनृपवत् ॥३३॥ विरहविधुरावस्था दधे प्रियान्वितकामिनी
वहरहरहो येनोशीरक्षरजलशीकरैः। अधिकुचयुगं मुक्ताहारैरदभ्रसिताभ्रव
मलयजरसरशासङ्गै शोष्मविभेदिभिः ॥३४॥ नारावली मौक्तिकज लरच्या पूर्णेन्दुवकालसिताम्बरान्ता । जाता जनानां तनुतापन, रामा त्रियामा च सुर्श.तलाङ्गी॥ श्री धूल्याधा कुभ उदभवन्दावदग्धा बनाना
वास्था सोल से शुधरणिग्नलवन्मुर्मुरीभूतपांसुः । मन्त्रः पर्णः बायकथितत्तनुजला दतिवी विवस्था
पान्याः शायमानो विगुदयमसतां जातविश्वोपतापम् ।। वातावातविक विविटपिस्कन्धौघसट्टन
प्रोद्गाटन लिङ्गपटलीनश्यनगौकश्चयम् । कील लकदल कृतार्यककुलोन्मीलत्कृपाकोमला
तभ्रान्तसगर्भमन्थरमृगायूथं तपेऽभूदनम् ॥३७॥ कुलोद्भवत्वं न सुशीलतायाः प्रायेण हेतुर्जगतीतलेऽस्मिन् । दग्धा तपत्त हि वनाएलीयं स्ववंशजातेन हुताशनेन ॥३८॥ प्रियं पयोऽभूत्सदुशीरशीतलं तृपः प्रशान्त्यै स्फुटपाटल,लकाः । सुचन्दनालेयजुषो मृगीदृशो वनानि सेव्यान्यभवंस्तपागमे ॥३९॥ सर्वर्चवस्ते सुखदा बभूवुः साम्राज्यमाजां कुरुपाण्डवानाम् । भूयिष्ठभोगानुभः महर्महामहानां च परम्पराभिः ॥४०॥ श्रीमद्न्यजिनेन्द्रनिर्भरनतेः श्रीमालवंशेजने .
आमवाइडनन्दनस्य दपतः भीमण्डनाख्या को।
For Private and Personal Use Only