SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (५८) श्रीकाव्यमण्डनम्. कुङ्कमारुणितावस्याः पीनोगत्तपयोधरौ। कुर्वते स्फारसिन्दरकुम्भिकुम्भविडम्बनाम् ॥३३।। काठस्थल लोलमहेन्द्रनीलहाराहिराजेन सुरक्ष्यमाणो। निधनकुम्भाविव गोपनीयौ स्तनावमुष्याः स्मरपार्थिवस्य ॥३४॥ एवा मारमहाविहारसरसल.वण्यपूर्णोदका वक्त्र म्भोजवती नितान्तविलसदलोजकोकद्वया । मुभूमङ्गतरङ्गवत्य तेल सञ्चशुश्चलन्नीनिनी. कन्दर्पज्वरभजनीस्मितनिलकेना शशाङ्कानना ॥३५।। बनाव.लेन धुते वसन्ते लो या नृत्यसि विनमेण । शुकदेशेन शयेन वास्या र पल्लवस्ते विजितो विल जे ॥३६॥ अऽसीयं वदनं मनोज्ञं विधोतते शारदपावगेन्दः। . सदः सरोलोचनरवाली विकासिता येन निज बलोकात्॥३७॥ निजांभोजभ्रमालानीरस्था वानमाश्रिता। नन तत्ततो धते सुखनामलिश.यिनीम् ।।३८।। कूट मन्त्र कालोऽया मृगामा दृश्यते स्फुटा। युव तापको येन पात्यन्ते निकटस्थिताः ॥३९।। पवनारङ्गरागेऽस्याः पोस्फुरीत्यपरेऽमृतम् । येन पीतेन जीवन्ति विश्लेषविषमर्दिताः ॥४०॥ फगतिलको भाति भालेल्या रुचिराकृतौ । शारदे प.र्वगे चन्द्र कल इस मजुतः ॥४१॥ स्पररागमयान्धक.रत द्वधल्लिप्पुजनस्थ संवरम् । बानेन्दरपूर्ण इश्यते नवनाब्ज नि विकासयन पम् ।।४२॥ एतस्य! हरिणीशस्त्रिभुवनोन्मादाय कादम्बरी कामं कामुककामक दलसमुल्लासाय कादम्बनी। विश्व कर्षण गोहनस्ववशताः प्रोद्भावयन्ती क्षणाद दृष्टिांति महाप्रभावगहना विधव सा त्रैपुरी ॥४३॥ For Private and Personal Use Only
SR No.020470
Book TitleMandan Granth Sangraha Part 02
Original Sutra AuthorN/A
AuthorMandan Mantri
PublisherLaherchand Bhogilal Shah
Publication Year1918
Total Pages90
LanguageSanskrit
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy