________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीहेमचन्द्राचार्यप्रन्थावली. (५९) यमुनोमिच्छटाछाये विभ्राते सुभ्रुवो सुधौ । कामन्दीवरचापस्य लीला भुवन मोहिनः ॥४४॥ तिलकुसुमसमानामिनासिक.स्याश्चकास्ति
स्फरिततरसुतारस्फारमुक्त फलेन । शशधरसविधस्थस्थूलतारोपमेना- .
बुनरुचि च दधत्या हारि हास्यं सदास्यम् ॥४५॥ . स्मररथस्य रथाङ्गमनोहरे स्फुरितरत्नमये श्रुतिकुण्डले। कृशतनुर्दधती सुदती भृशं हरति नो हृदयं धृतहच्छयम् ॥४६॥ कन्कण्ठी स्वकण्ठे च सतविंशतिमौक्तिकम् । धते हारभिवास्पेन्द्रं ताराः सेवितु मागताः ॥४७॥ भासते केशपाशोऽस्या मुक्तानाल कलापभृत् । बहीयाकार्यवानोघो गङ्गायमुनयोरिव ॥४८॥ मुघनजघनसावन्धनं यान्ति सर्वे ।
प्पभिदधदिव माल्योलोल झीरवेग । रुचिाचिकुरभारो राजतीन्दीवरक्ष्या - भसल बहल नीलोयायतस्वियकान्तिः ।।४९।। जपाकुसुभामुरं रुचिरमन्बर विभ्रती ___ महायमवतां मनांत्यपि विनोदयन्ती मुहुः । विभाति वरवर्णिनी हृदयहारिह व वनी
जगज्जयसमुबलन्दनवैजयन्ती सम् ।।५।। उद्दामोन्मादभाजः सकलनृपतयो द्रौपदी वर्णयन्तो
कावस्था विभेजुः स्मरसतनयो यौवन देकवन्तः। यावत्तावत्सदःस्थो द्रुपदनरपतिश्चिन्तयामास देवा
दागच्डेयु: कुतश्विद्यदि भवति शिवं पाण्डवा द्रादित्यम् ॥५१॥ श्रीमद्न्यजिनेन्द्रनिर्भरनतेः श्रीमालवंशविते. श्रीमद्धाइडनन्दनस्व दधतः श्रीमण्डन. यां कवेः।
For Private and Personal Use Only