SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीहेमचन्द्राचार्यप्रन्थावली. (५९) यमुनोमिच्छटाछाये विभ्राते सुभ्रुवो सुधौ । कामन्दीवरचापस्य लीला भुवन मोहिनः ॥४४॥ तिलकुसुमसमानामिनासिक.स्याश्चकास्ति स्फरिततरसुतारस्फारमुक्त फलेन । शशधरसविधस्थस्थूलतारोपमेना- . बुनरुचि च दधत्या हारि हास्यं सदास्यम् ॥४५॥ . स्मररथस्य रथाङ्गमनोहरे स्फुरितरत्नमये श्रुतिकुण्डले। कृशतनुर्दधती सुदती भृशं हरति नो हृदयं धृतहच्छयम् ॥४६॥ कन्कण्ठी स्वकण्ठे च सतविंशतिमौक्तिकम् । धते हारभिवास्पेन्द्रं ताराः सेवितु मागताः ॥४७॥ भासते केशपाशोऽस्या मुक्तानाल कलापभृत् । बहीयाकार्यवानोघो गङ्गायमुनयोरिव ॥४८॥ मुघनजघनसावन्धनं यान्ति सर्वे । प्पभिदधदिव माल्योलोल झीरवेग । रुचिाचिकुरभारो राजतीन्दीवरक्ष्या - भसल बहल नीलोयायतस्वियकान्तिः ।।४९।। जपाकुसुभामुरं रुचिरमन्बर विभ्रती ___ महायमवतां मनांत्यपि विनोदयन्ती मुहुः । विभाति वरवर्णिनी हृदयहारिह व वनी जगज्जयसमुबलन्दनवैजयन्ती सम् ।।५।। उद्दामोन्मादभाजः सकलनृपतयो द्रौपदी वर्णयन्तो कावस्था विभेजुः स्मरसतनयो यौवन देकवन्तः। यावत्तावत्सदःस्थो द्रुपदनरपतिश्चिन्तयामास देवा दागच्डेयु: कुतश्विद्यदि भवति शिवं पाण्डवा द्रादित्यम् ॥५१॥ श्रीमद्न्यजिनेन्द्रनिर्भरनतेः श्रीमालवंशविते. श्रीमद्धाइडनन्दनस्व दधतः श्रीमण्डन. यां कवेः। For Private and Personal Use Only
SR No.020470
Book TitleMandan Granth Sangraha Part 02
Original Sutra AuthorN/A
AuthorMandan Mantri
PublisherLaherchand Bhogilal Shah
Publication Year1918
Total Pages90
LanguageSanskrit
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy