________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(६०) श्रीकाव्यमण्डनम. काव्ये कौरवपाण्डवोदयकथारम्ये कृतौ सद्गणे माधुर्य पृथुकाव्यमण्डन इते सर्गोऽप्यथैकादशः ॥५२॥ .
(१२) विशालभालस्थलशोभमानश्रीद्वारकामृत्तिलकाभिरामाः। परिस्फुरदर्भपवित्रहस्ताः कापायवासोभिरुपात्तभासः ॥१॥ रणोग्रकारविदारदक्षाः कर्मारयष्टीः पटखण्डबद्धाः । कमण्डलूंस्तीर्थजलेन पूर्ग:करैर्दधानाः कलितोपवीताः ॥२॥ संबिभ्रतः कार्पटकस्य वेषं ते क्षत्रधर्मा इव मूर्तिमन्तः । अनेकभूपालसमाकुलां तां सभापविक्षन्नय पाण्डुपुत्राः ॥३॥
___ अन्त कुलकम् ॥ अभी सनद्राक्षुरध.क्ष तं वित्र जनानं बहु यादवेषु। . अविनसिद्धिं ददतं प्रगामे गु-तरह मनसा प्रणेमुः ॥७॥ एनानिरीक्ष्य लि.तपाः सदस्था इत्यूह मातन्वत विस्मयेन । . अहो इमे पञ्चहुत शनाः किं विनिह नुवानाः स्वहो महिष्टम् ।।५।। स्वयंवरं द्रष्टुमुपागताः स्युः केचित्कुतश्चिद्तयोऽय वै ते । न तेषु दृष्टं तपसा कृशेषु संसभ्यमौद्धत्य पि प्रकृटम् ॥६॥ शिलातलस्यूलतामो रसो वा किं लोकपालप्रवल जसजी। अभ्यागता ब्रह्म गवेषभाजः स्वयंवरं द्रष्टुमदृष्टपूर्वम् ॥७॥ सोप्यमानो महिमा निजेोऽपि प्रक,शतामेतितमामीषाम् । वेषं च भिक्षर्भजतां यथैव घनाघनौधैः पिहितो विवस्वान् ।।८।। कृष्णेऽधिकृष्णं कुरुनन्दने च पाण्डे. सुतानां सनमापतन्ती । स्नेहाभावा घनरागपूर्णा गेषारुणा च प्रवभूव दृष्टिः ॥९॥ अद्राक्ष्म भद्रानिह तीर्थसार्थानगण्यपुण्योधफलमदास्तान् । यस्मात्ततोऽस्माभिरदर्शि रत्नमनायमेतद्रुपदालनाख्यम् ॥१०॥
For Private and Personal Use Only