________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीहेगचन्द्राचार्यग्रन्थावली. (६१) विलोक्यतां शारदचन्द्रवामिन्दीवराक्षी नयनाभिरामाम् । कुन्तीसुतास्त कमनीयरूया बभाषिरेऽन्योन्यमिति प्रहपावः।११।।
युम् ॥ रचूद्वहो वन्दु ती मुरारिः स रुक्मिणी वा भुजशौर्यशाली । कृष्णां सारस्कृष्पनिहाय राधायन्त्रं प्रविध्यैकसरेण धन्धी १२ राजन्धसैन्य बहुमन्यजन्यमजन्यवद्वन्यगजेन्द्रन्दम् । विजित्य संथे हरिराहरिप्ये यथा पृथानन्दन ते प्रसादात् ॥१३॥
युग्मस् । इत्यर्जुनेनाभिहिता च वाचं सत्यां विविद्याप्यभिनन्य धर्मः। अध्यास्त तां अनुरसंसद स पुरस्कृतः सन्ननुजैः सह स्वैः।।१४।। विपुस्फुरे बाहुभिरेतदीयैर्व मेतकुविरोधियः । उनुङ्गपीनस्तनभाररम्यकृष्णोपाहं विनिवेदयद्भिः ।।१५।। सुक्षौमसाभरणैर्वियुक्ता अग्युच्चकैः पाण्डुसुता विरेजुः । उदार विधाः प्रवराश्च वीरः किं भूषणैर्बिभ्रति भूरिलमीम् ॥१६॥ धृष्टयनो बभाषे पुनरपि सहसोत्याय मध्यात्मभाया
भास्वरकेयूररोचिः स्फुरितमथ महाबाहुमुनिग्य चेत्यन। भो भो मूर्दाभिषिक्ताः पृथुलभुजयुगाऽऽविर्भविष्णु रतापा
निष्णाताश्चापविद्यास्वनवरतशराभ्यासविद्धाणुलझ्याः।१७॥ राधायन्त्रीपरिष्टात्सुघटित शकरी तैलपूर्ण कटाहे
विभ्राणां प्रातिविन्व्यं रभसरयभरेणीबाहुभ्रान्तीम् । योऽधोकाक्षि हन्याद्धनुपिकृतगुरुचक्षुकेषुण लं दुलक्ष्ये स क्षितीशः परिणयतुतमां याज्ञसेनी सुनेत्राम
॥१८॥ युःनम् ।। श्रुत्वा तदीयां सुगभीरवाचं कृष्णानुरागोत्तरला अपी। दुःसाध्यमेतद्धि धनुर्द्धराणां कति तस्युर्निवृता नरेन्द्रः ।।१९।।
For Private and Personal Use Only