________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(१०) श्रीशृङ्गारयमण्डनम्।
स्वनप्रच्युतबन्धनाजनिततः किं कथ्यते किं मया
- लज्जामोहमनोभवैविधुरया किश्चित्समाज्ञासि न ॥९॥ सर्वतो मणिनिर्माणे विजितेऽपि गृहान्तरे । कथं चन चिरान्मुग्धां ल जामत्याजयस्यतिः ॥९१।। निभारतविश्रामे दयितोरस्तरलनायकं पीत्वा । सहसा रमणं मुग्धा हन्ति सरोजेन मेखलाबद्धम् ।।१२।। कान्तेन नीते तरसा दुकूले दीपेऽपि शान्ते निजचूर्णमुष्ट्या । स्वखलाहारमणिकाशे नवोढयालिङ्गितमा स्वयं सः ।।९३।। रात्रौ किं किनकारि तत्र गतया कान्ते भवत्या मुहुः
पृष्टा कैतवदक्ष पति निजया सख्याभिमुख्या पुरः। तत्तद्रात्रिकृतं तथैव सकलं संभावयन्ती क्वचि
सृष्टेनेति गिरा न्यमज्जदहह ब्रीडाम्बुधौ काचना ९४॥ वक्षोभक्षोभयन्ती तरलतरचलल्लोचनमान्तवाण
ग.त्रं भित्वातिवानं खरनखरमुखैराविशन्ती दशन्ती । दोषारोषादशेषामपि तदनुनयं नाददानाददाना
तापं या पञ्चवाणात्तदपि किप्नु न सा वल्लभा वल्लभास्यात् ।। आयातायासमाया स्मरणपथ नपि प्रेयसीध्येयसीमा
चेतस्येत भ्रमेतत्सृजति वति यत्त.मृतेनामृतेन । बीडाक्रीडासनीडासनहसितमुहुर्दर्शनस्पर्शनाचं
तस्याः कस्यात्र न स्यात्सकल करणहन्मोहसन्दोह हेतुः॥१६॥ स्फुरत्तारमणिश्रेणिवती गुगवती सती । अक्षमालाऽथव वाला करग्राहोचिता सताम् ॥९७॥ कान्ताकुचाकृतिदृशापि निपीयमानं
श्रीशैलस.नुयुगलं न महो मुदे किम् । युक्ता गुणेन परितो यदुपासमाना
मुक्ता अपि स्वन पनातिथयो भवन्ति ॥१८॥
For Private and Personal Use Only