________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kailassagarsuri Gyanmandir
www.kobatirth.org
श्रीहेमचन्द्राचार्यग्रन्थावली... (९) रतातिरेके निजहारवल्ली धमिल्लमुक्ता कुसुमैः क्षरद्भिः। यं प्रेयसी पूजयतेति गौरी शिवं तमन्यं व शिवं ब्रवीमि ॥८॥
कान्ताकुचस्थमकरीरचनाङ्कितोरा___ स्तदन्तदंशनयनाञ्जनमञ्जुलोष्टः । तज्जामदग्रकरजां च न रोचमानः
स्वं वीक्षतेऽत्र मुकुरे सुकृती दिनादौ ॥८२।। चिकुराः कामकोदण्डगुणाः कृशतनौस्ततः। रते पुष्पाणि तद्वाणाः पतन्ति दयितोरसि ॥८३॥ ताम्बुलरागारुणनेत्रबना पृष्ठा स्फुरत्कङ्कणलक्षणश्रीः। मुक्तावलीलाछनलक्ष्यवक्षाः पतिः मियां लजयते सर्व.पु!।८।।
पासत्यता कितवतेऽभिनवा विभाति __ यन्मानुषीमपि रसेन चिकित्ससीति । गीर्वाण एव यदसि प्रति मां ब्रुवाणा
स्त्वां सुराधिकगिरं प्रति किं ब्रवीमि ।।८५।। वसति सका भवदन्तहृदयं निर्भिद्य माय निर्यातु । समहिमकुचकटिचक्रां मामयि चित्ते कथं कुरुषे ।।८६।। यदभिदधासि भवत्या हृदयं मे बद्धमित्यहो न मृषा । अथ तन्मया विमुक्तं यातु यतो रोचते ततो रमताम् ।।८७।। सखित्वादास्येन्दु वमोमृतानि कि मां पिबन्ती न सहेत निद्रा। त्वया तमिस्रामखिलमपीयं यदद्य भर्तुर्नयनानिषिद्धा ॥८८॥
आयाति वरिरुहगन्धवहे समीरे ___ तारस्वरेण सखि कूजति ताम्रचूडे । निद्रावियोगमनुमीय मया मुहूर्त
माश्लेपबन्धनमभेदि न नायकस्य ॥८९॥ नीवीमद्य किमलि यद्रढयसे चक्रेऽपराधोऽनया .
श्रान्तः कान्तकरोऽत्र कि नहि नहि प्राप्ते स्पर्शने ।
For Private and Personal Use Only