________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीहेमचन्द्राचार्यग्रन्थावली. धान्ता शेषफणालिरप्यजचतुर्वक्री तव स्ताविका
यजल्पाकमपाकमिव मां तद्भोः क्षमस्व प्रभो ! ॥२१॥ प्रशस्य विश्वेश्वरमीश्वरास्ते विश्वम्भरायाः करुणाम्बुराशिम्। स्नात्वा च तस्यां मणिकर्णिकायां सभाजिताः पौरजनैर्महान्तः॥ परस्परस्य श्लोकांस्ते शशंसुः पाण्डुनन्दनाः। दर्श दर्श च काशी तां विस्मिताः स्वर्गसन्निभाम् ॥२३॥ अघौघमन्माघजलौघमजद्धिमानिलोत्कम्प्रमनोज्ञमुग्धम् । विहारवनिर्जरराजरामावक्षोजकाश्मीरपरागरागम् ॥२४॥ ततःप्रयागं कृतपापभङ्गं संभिन्नगङ्गायमुनातरङ्गम् । तटान्तबद्धाश्रमवीतरागं ते पाण्डवा जग्मुरुपात्तवेगम् ॥२५॥ या वीचिभङ्गं वहते जलौघं हिनस्ति यालं जनतापदोषम् । या काशभासेन पयःशितिम्ना चकास्ति गङ्गा यमुना च सोया॑म् । स्नात्वा च गङ्गायमुनाजलौघे निर्वाणदे भनघनाघसके। संवर्णयामासुरमी कवीन्द्रास्ते पाण्डवा विष्णुपदीमपीत्थम् ॥ उद्दामप्रमिसंभ्रानिलचलचेलाचलपोच्छल
तिव्याकुलमीक्षणोत्पलयुगं व्यालोक्य भागीरथि । नृत्यद्भगोकपर्दमध्यविलसद्व्यालोलवीचीपृष
स्मान्द्राद्रीकृतमस्मनोषकृतिमाकार्षीः शिवायाः शिव ।। अध्यास्यन्नो गङ्गां शिरसि गिरिशो लोललहरी
दलदेहोत्ताप दुरितदमनी चेद्भगवतीम् । ज्वलद्वह्निज्वालाकवलिततृतीये क्षणपुटप्रत
प्तैतन्मू सगिति निरवास्यत्कथमिव (१) ॥२९॥ .. चलद्वीचीहस्तैहलतमपङ्काविलतर्नु
जनं माता बालं सुतमिव दयाधीनहृदया। त्वदुत्सने गङ्गे विलुठितपरं पापदमनै
सुधाशुप्रैः प्रक्षालयति भवती निर्मलजलैः ॥३०॥
For Private and Personal Use Only