________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
(५६.)
Acharya Shri Kailassagarsuri Gyanmandir
श्री काव्यमण्डनम्.
वयमपि वनजाक्ष्या दुस्सहाद्विप्रयोगाक्षणमपि यदमुष्याः शक्नुभो जीवितुं न । विषमसरवाद्धि मञ्जु निर्मथ्य लक्ष्मी
मित्र भुजगिरिणे माधवो दुर्द्धरौजाः ||१५|| ae aeri वरिष्याम उय
द्विपुलपुलकाङ्गी भूरिरागां प्रकम्पाम् । स्मितमधुरमुखेन्दु लज्जितां स्विन्नगात्री
रणमरणमथो वा साधु लप्स्यामहे तत् ||१६|| अथ च गिरिवरे वा क्षिमपातात्मपातात्पतनमपि विदध्मः प्राप्तुमेनामनर्थ्याम् । किमुत मदिरनेत्रां लब्धकामा हुताशे विधिवदथ च तथ्याथर्व मन्त्रैर्यजामः ||१७||
अभिमतवरदात्री देवतां वा भजामः
स्ववपुरनलसाद्वा कुर्महे खित्यागे । sir समभिदधाना मादनोन्नादनाद्वा
निखिलनृपतयस्ते मूच्छिताः संनिपेतुः ||१८|| बलवदसुखभाजश्चेतनां लेभिरे ते
विरहदनदरधा दीर्घमप्युच्छ्वसन्तः ।
स्वमसि मृगनेत्रां स्मेरवां स्मरन्तः
कथमपि खलु वाचं स्वतेभ्यो दिशन्तः ॥ १९ ॥ घदनाम्भोजसौरभ्यलुभ्यद्भुमरसेविता ।
पद्मिनीयं स्फुटं भाति करहाटकमालिनी ||२०|| अरुण, धरपल्लवोल्लसन्मृदुव हा विटपोपशोभिनी ! इयमिन्दुमुखी लतासखीस्तनपुष्पस्तत्रका चकास्ति च ॥ २१ ॥ वसन्ती राजहंसानां मानसे चारुचक्रमा । निर्भयपक्षेयं राजहंसीव राजते ||२२||
For Private and Personal Use Only