________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
P
अर्हम्र
श्री हेमचन्द्राचायेग्रन्थावली नं०
Acharya Shri Kailassagarsuri Gyanmandir
मण्डनग्रन्धाङ्कः
श्रीकाव्यमण्डनम्.
१
श्रीमद्राम स्तुमस्तत्रिभुवनमहितं यत्सदालिप्रजुष्टं ध्यातं योगीन्द्रवृन्दैः स्वभवविहतये विघ्नविध्वंसकारि । नित्यं द्वैतरागं विघटित हलध्वान्तमालं नतानां भक्तानां भूरिसम्पत्सर सितुहसमुद्भासते बालहेलिम् ॥ १॥ नवपदपद्मध्यायिनस्ते यतीन्द्रा
न दधति विषयेषु स्वर्गभेोग्येष्वपीच्छाम् । नतिमदमितसपस्कन्दलीकृष्णमेघः
स जयति सुरसेव्यो वीतरागः परेशः ||२|| पितामहः पाण्डवकौरवाणां धनुर्द्धरो दुर्द्धरबाहुवीर्यः । शशास भीष्मो नमितक्षितीशां सर्वसहां साधुषु सोमरूपः ॥३॥ मूर्तिर्महेशस्य महीमहीन मूर्ध्वस्थितां विद्विषतां नृपाणाम् । कीलालपूरैरभिषिच्य धन्त्री शिरः सरोजैः समपूपुजद्यः || ४ || असयोः शौर्यनिदाघकाले यस्य प्रवृद्धे रिपुवाहिनीनाम् । शतानि शोषं निदधुर्जलानि तद्योपितामश्रुझरे बभ्रुवुः ॥५॥ धनुष्मतामाजिमुखेऽग्र गत्वानिजेच्छया मृत्युवशंवदत्वात् । जितेन्द्रियत्वाच जिगाय योऽपि रामं यमं काममवार्यवीर्यम् ॥ नासत्ययुक्ता सुमनस्सुराजगन्धर्व विद्याधरराजहंसा । उच्चामरालिः सुरराजरम्या सभा मुधर्मेव च यस्य दीसा ||७||
For Private and Personal Use Only