________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
( ३४ )
श्रीकाव्यमण्डनम्.
कालभीतरकंकटं विदुर्दारुणं च नरकं विदारयत् ।
यत्र मञ्चको पातकी मुच्यते किमु पुनर्थमी महान् ||२२|| यंत्र विभ्रति निव.स.र्वृतिं स्वर्गिणः खलु विहाय तां दिवम् । यद्भवोद्भुत निदाघविक्ल्व, शेषलोकपथिकज्वरापहम् ||२३|| हरितदर्भ विराजितपाणयः प्रयतचित्तः कुर्वत मज्जनम् । अददत द्रविणं द्विजर, जये नृपसुताः स्तुतिमित्यमतन्वत ||२४|| स्फुरदेव कावेर्युरुल हरिसंभेदउदय
तनूत्कम्पं माझं हिनमरुतमुद्वतदुरितम् । नरा ये स्नातास्त स्तनपरीरंभनुभगं
सुरस्त्रैगं कम्पोत्तरमभिसरत्येव रुचिरम् ||२५|| क. वेरीवारिवेगोध्रभिदुरमहारौरवारावरेवा
समभेदे विनतितनवः स्नान्ति ये पुण्यभाजः । अर्थस्योङ्कारलिङ्गतिमहाश्रीफलानां द्वित्रैः
पत्रैः पवित्रेगिश गरौ निर्वर्ति ते लभन्ते ||२६| वैवहि कनकमयम हा स्तन्मविभ्राजमाने
प्रासादे स्पेयसीदं स्थितमिह भजते भोगमोङ्कारलिङ्गम् । भ. स्वत्कृष्णा गुरुतलयभवो विसारङ्गनाभि
प्रोशमामोद पुष्पकर विसृमरभ्रामरारावरम्यम् ||२७|| नित्यं बद्रीज्यमानं फलकल बिल सद्रत्नवत्कङ्कणालीवाचालीसवेश्याकरतलविषजत्त. लवृन्तैः प्रसन्नम् । सान्देन्द्रध्वनिभिरतिरसं सेव्यते नर्तकीभि
नृन्तीभिः सरागीकृतयुक्ततिभिर्हस्तकोल्लासिनीभिः ॥ २८ अरे वा रेवायाः सुरपुरपुरन्ध्रजिनधनस्तनद्वन्द्व भोग सपरिरंभैकसुखदम् ।
असत्क ग्रीष्णोदयिनिभवयन्त्राध्वनियतां नृणध्वन्यानां प्रणत्त जनाः खेददलनम् ||२९ ॥
For Private and Personal Use Only