________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीहेमचन्द्राचार्यग्रन्थावली. (५३) प्रियतममिति चाभिधेहि मुग्धे!
. वदसि विभो ! रहसि त्वमेत्रमेताम् । क्षणमपि न विषोदुमस्मि शक्तः
सह विरहं हरिणेक्षणे ! भवत्या ॥६१॥ न वसति हृदये पराऽस्मदीये
रसभरभाजि वितानिशं भवन्तीम् । तदपि च वचनं मृषाऽभवत्ते
मदनतनो! मम भाग्यवैपरीत्यात् ॥६२॥ अथ तनु रपि चेत्क्षपात्वदीये मनसि चकास्ति तदैहि मन्दिरं नः। प्रभव इह भवन्ति दीर्घरोषाः प्रणतिपरेन हि किङ्करेऽपराद्धे ।६३।
अभिदधुरधिदूति नीरजाक्ष्यः
स्फुदमिति दुस्सहकामबाणभिन्नाः । रसभरसुभगाक्षरं रजन्या
प्रणयिषु रोषपरेषु कामकेलौ ।'६४॥ घनतमतमसि प्रवर्द्धमाने
परिदधतीश्च दुकूलमञ्जनाभम् । स्तनयुगमृगेनाभिगन्ध एवाप्य
चकथदुन्मदपांसुलाः प्रयान्तीः ॥६५॥ अथ विधुरुदयं व्रजन्विरेजे स्फुरदरुणधुतिरन्धकारभारे। लवणजलनिधैर्जलै सुनीले विस्मररोचिवरेव प्रवालजालम् ।६६। युवतिजनमनोभिरेव सार्द्ध सपदि तुषारमरीचिरन्वरज्यत् । सह मदनमहाविकारचारैश्चलितमहोर्मि च चुक्षुभे समुद्रैः ॥६७ त्रिनयननयनाञ्चिदग्धदेहं यदि
दुर्मदनममृतवर्जीवयन्त्यंशुभि स्वैः । तदनुभवति नूनं स्क्प्रभुद्रोहजाह:
फलममितमजस क्षीणता विभ्रदङ्गे ॥ ६६ ।।
For Private and Personal Use Only