________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीकाव्यमण्डनम्. तिमिरमाविश कैः सार्द्ध गिरीश्वरगदरं
सपदि विभेदे कोकः शोकः समं जननिद्रया। सह सरसिजैविप्रपाझक्रियाः प्रचकाशिरे __ प्यथ नमसिते भानौ सानो गिरेरुदयं गते ॥ ६९ ।। श्री द्वन्यजिनेन्द्रनिर्भरनतेः श्रीमालवंशोन्नतेः
श्रीमदाहडनन्दनस्य दधतः श्रीमण्डनाख्या कवेः । काव्ये कौरवपाण्डवोदयकथारम्ये कृतौ सद्गुणे
माधुर्य पृथुकाव्यमण्डन इते सर्ग:ऽभवदिमितः ।।७।।
जगज्जयायास्त्रमिव.सभेषोः सा द्रौपदी संसदमाससाद । विक्षोभयन्ती बदनेन्दुनाऽथ नानाऽवनीनाथसमूहबार्द्धिम् ।।१।। नतस्त्रिलोकलिलनालिमौलिललामभूतां द्रुपद मजां ताम् । नत्रैः पिवन्तः स्मरवाणभिन्नाः संवर्णयांचकुरिति क्षितीशः २॥
अपूर्वाऽसौ सृष्टि वमिह विधेनिर्मितवत
स्त्रिलोक्याश्चारिम्णः परमपरमाणन्हतवतः। . तथा ह्येषा योषा मुकुटमणिरम्येति सुषमा
श्रियः शोभाकाष्टां स्फुरदवयवैरेव दधती ॥३॥ यद्यैश्यन्त मुमुक्षवस्त्रिभुवनव्यामोहिनी कामिनी
कामस्यास्त्रमनुत्तमापयनिनी संसारसौख्यावनीम् । एनां चञ्चललोचनामविरलकेशं समाधिश्रिता
- मुक्ति तहि शिलामयीं जनिभिदा नैवाश्रयिष्यन्निमे ।। अगप्यलावण्यमयाम्वुपूरे निष्पातुकान्कामिमनोऽनिमेषान् । उन्मांधतोऽस्याः स्मरमात्सिकोऽयं समन्ततः संहरत पुजालैः ॥५॥ अद्धा सुमुग्धा मकरध्वजस्य दिव्यौषधिर्मान्त्रिकसत्तमस्य । इयं यदालोकनमात्रतोपि भजन्ति संमोहममी नरेन्द्राः ॥६॥ पायं पायं वक्त्रपूर्णामृतांशोरस्याः स्फारं कान्तिपीयूषधाराम् । सान्द्रामीदाः कामिचक्षुश्वकोसः संतिष्ठन्ते निश्चलास्तृप्तिमन्तः ।।
For Private and Personal Use Only