SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीहेमचन्द्राचार्यग्रन्थावली. (४७) भवर्त्तते दिगन्तेभ्य आगच्छद्भूपमण्डलः । इत्युद्धर्षेण पञ्चालं पश्चालं चेलुरीश्वराः॥४६॥ श्रीमद्वन्यजिनेन्द्रनिर्भरनतेः श्रीमालवंशोन्नतेः श्रीमद्धाहडनन्दनस्य दधतः श्रीमण्डनाख्या कवेः। काव्ये कौरवपाण्डवोदयकथारभ्ये कृतौ सद्गुणे माधुर्य पृथुकाव्यमण्डन इते सर्गोऽष्टमान्त्योऽभवत् ॥४७] जगदानन्दजनको दाण्डपाता महोत्सवः अथारब्धमुतोद्दाहं द्रुपदं हर्षयन्नभूत् ॥१॥ उचितरचनाव्यग्रीभवत्पुरसुन्दरी पदरणज्झणन्मञ्जरीरालिध्वनन्मणिमेखलः कनककलशश्रीमत्सोधस्फुरध्वजमण्डलो मलयजरसासारैः सिक्तसमापनकर्दमः ॥२॥ पुरभिसुमनोमालागुम्फरविज्ञवधूजनः क्वचिदपि कुरङ्गाक्षीगीतानुरक्त मनोमृगः क्वचनरुचिमद्वारिद्राद शुकमविधूनन द्धर वरवधूइंचच्चोलाञ्चलोल्लासितस्तनः ॥३॥ क्वचन च ल सद्गन्धद्रव्यमपेषणकैतवा नुकृतपुरुषीभूतोन्मत्ताङ्गनारतयौवतः । मधुरमुरजध्वानैर्नृत्यच्छिखावलमण्डलः वचन दहनक्षिप्ताक्षुद्रागुरूत्तमसौरभः ॥४॥ विपुलविलसन्मुक्तालीमत्सुतोरणमालिकः कनकरुचिमत्स्तंभोद्भासिमभूषितमण्डपः । अधरितरतेधृष्टाम्नः स्वसुः स्वतनुत्विषा द्रुपदनगरे जज्ञे भूयान्स्वयंवरडम्बरः ॥५॥ कुलकम् ।। For Private and Personal Use Only
SR No.020470
Book TitleMandan Granth Sangraha Part 02
Original Sutra AuthorN/A
AuthorMandan Mantri
PublisherLaherchand Bhogilal Shah
Publication Year1918
Total Pages90
LanguageSanskrit
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy