________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(४६) श्रीकाव्यमण्डनम्. भीम एष कृतसजिक्रियो भ्रातरं स्वजननीं प्रणम्य च । ब्रह्मणीभयमुदस्य हर्षवाराक्षसं च तमथैक्षताग्रतः ॥३३।। दावदग्घखदिराभविग्रहं तालदघ्नचरणद्वयान्वितम् । वध्रुवर्वरकठोरमूर्द्धजं चण्डदंष्ट्रविटकास्यकन्दरम् ।।३४॥ लेलिहानरसनं गलोललन्मुण्डमालमतिशातशुलिनम् । कालकिङ्करमिवातिभीपणं प्राणिभक्षणपरं दलत्घृणम् ॥३५।। अन्वगुः पवननन्दनं ततः पौरलोकनिवहा दिदृक्षया । धर्मराजतनुजो नुजाच ते हर्षफुल्लनयनाः सुदूरतः ॥३६॥ उज्जहर्ष वहलं स राक्षसो मांसलं तमुदीक्ष्य शाप्कुल: उच्चचाल च जिघत्सयोल्ललविया विकृतवऋगह्वरः ॥३७॥ उज्जगर्न गजराजभजनः स प्रभञ्जनसुतः प्रतापवान् । मानवा यविभहाभयं स त्रिशूलमुदल समाद्रिपुः ॥३८॥ उद्धृतां निजगदामविभ्रमहीमहेमवलया थायसीम् । विस्कुरानिमिषरु विल सिनीमाततासिनीय वायुजः ॥३९॥ राक्षसः स्वमय शूलाक्षिपत् अश्रिदी रुचिमानभूर्जितम श्रीगदाधरमिवासुरो रुषा तभञ्ज गदया दृकोदरः ॥४०॥ तौ भुजाभुजि भुजोत्कटौ भटौ दुर्द्धरौ विधः क्रुधा मृधम् । मुष्टिपातघनघातदुःसहौ कम्पिततितितली निशाततः ॥४१॥ तं नियोज्य निमिषं रुषं दधत्याक्षिपन्नभात पर गुनाऽग्रजः । द्राग्जघान गदया दयां जहत्वात्पतन्तमपि स तं भुवि ॥४२॥ ताभ्यनन्दनथ पाण्डुमूनुं स पौरलौकश्च तदनजाद्याः। कुन्ती च सा विश्वधूश्च हृष्टा भुजौ तदीयो सापूजंश्च ॥४३॥ हतस्त्वया यन्नरभक्षकोऽयं स राक्षसः पाण्डव वाहुशालिना। कृतं निरातङ्कमिदं पुरं तत्स्वस्त्यस्तु तेऽयेत्यवदज्जनौघः ॥४४॥ समुद्घोषं प्रजौघास्याच्यावं.वं च पाण्डवाः। पञ्चालराजनगरे याज्ञसेन्याः स्वयंवरः॥४५॥
For Private and Personal Use Only