________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीहेमचन्द्राचार्यग्रन्थावली. सानन्दं सच्चिदानन्दं मोक्षदं मोक्षभूमदम् । मुः पाण्डवाः साम्बाः सर्वे सर्वेश्वरं शिवम् ॥४४॥ अद्राक्षुर्मीमखण्डावयमतनुसरः सागरं तं नवाना- मोघैः स्रोतस्विनीनां भरितमथ महाशैलसेतूच्चबन्धम् ।। पष्टिक्रे श्यात्तप्तीमं स्फुरदहिमकरं भूरिबद्धोडपत्रि
मोचैश्च.ल.निमेष करनिव नभः पाण्डवाः शोभमानम्।४५। यद्रोधोवासिपौरमवरवरवधुतुक्षोजकुम्भ
प्रक्षादोदंचदंभःप्रबल फलकलोल्लासवराजहंसम् । चञ्चचश्वरीकाकरसरसिजस्फ.रपारागरागं
सचक्र.च,लवीचीचयजपलरुद्ध्वस्ततापीध्वनीनम् ।। श वत्पुष्गाति विश्व सुमधुरिनभरैर्भूतधात्र हाणां __ कन्दमूलैः फलैर्वा मधुभिरपि सुधास्पद्धिमिस्तुङ्गशृंङ्गः । सत्र लीर्गदरस्थाः शरणमुपगताच रुपादोपनमा
रक्षत्र जेव यस्तं कृतित रथ ययुः पाण्डवा विन्ध्यशैलम् ।४७) तापीतीरतरङ्ग रुाधुतारामभिरामागमा
ग्रामा गन्धर्वश लिशालिशहलानक्षमाल कुला। दृश्यन्ते स्म सरितटीपटुवटीयन्ताम्बुधारोत्यत
त्तर्ण क गवत्स रणदलत्स्वेदद्रवैः पाण्डवैः ॥४८॥ निर्भि ने पलश ल पूलविगलन्मन्दाकिनीपावनं
योगध्यानशिकत.नश पवयोगीन्द्रबद्धासनम् । मध्ये सहरमा समानपरमश्रीमज्जट, शंकरं
विन्ध्य देवल रूपमुच्चशिखरं कैलासकूटोपमम् ।।४९॥ नागद्वारमपारसौरभमहाकान्तारभारक्षर__ युष्पौघासवधासबन्नधुकरीस्फारीभवद्गुञ्जितम् । उन्मीलनवनागवल्लिविषजत्सद्वीजपूरोल्लस
ज्जम्बीराम्रवणांशुमत्कलवतीरम्यं दधानं वनम् ॥५०॥
For Private and Personal Use Only