________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
( ३६ )
श्रीकाव्वमण्डनम्
नववरवधूपीनस्तनास्फालनव्याविद्धं बहलावातविदलद्वयाधावलीपातकम् ||३६|| अस्मिन्पञ्चनदे न मज्जनपदे मज्जज्ज्वरापच्छिदे मार्कण्डेयमहर्षिणाश्रिततटे मेङ्खन्महोर्मिच्छटे । माघे मासि परास्तपसि जना मज्जन्ति ये ते पुनमतुर्गर्भमिहोल्वणोत्वरणं पश्यन्ति तो ज. तुचित् ॥३७॥ कपिला पिप्पलाज्वालाप्यमरा यत्र रेवया । सङ्गता तत्र ये स्नन्ति ते यान्ति त्रिदशालयम् ||३८|| ॐकारमोंकारपदैकगम्यं तमक्षरं प्रोक्षरसर्पिचिन्त्यम् । बन्दाम हे चोपनिषत्सुगीतं ब्रह्मति यं प्राहुरी मुनीन्द्राः वर्षा ग्रीष्महिम जैर्घन पयः पञ्चामि शैत्योत्करैः
क्लिटं येन तपस्या निजवपुः शंभो ! भवद्भयादिना । बाप्पाम्भोऽक्षियुगे हृदि ज्वरभरं काये प्रकम्पं द्विष
घोषणां तनुतेऽधिभूमि स नृपीभूय प्रतापीपुमान् ॥४०॥ शैवं लिङ्गमभङ्गभोगभवदं वाक्षरद्वारया
ये धन्यास्तपयन्ति चन्दनरसासारैस्तुपारी कृते । नैदाघं कलयन्ति कालनिह ते सत्तालवृन्ताहस
होलाक्षजिव द्विवल्गुवलयमध्वानि धारा ॥ ४१ ॥ देहे तो गलेsविलयं मौलौ नृमुण्डाव. लें
वह्निं कपटेन विति विभो ये जीवनार्थं जनाः । as स्युर्घनसारचन्दनरसा साराङ्गरागान्विता
मुक्ताहारयुताः मुरत्नमुकुटीनभवन्नलयः ॥ ४२ ॥ चञ्चचन्द्रकलं चलत्फणिगणंवल हहत्कुण्डल
क्षुभ्यन्मृद्ध धुनीमहोर्मिपटलीमक्ष लिताम्रन्तरम् । बेल चिरकपालवल मेराज्जन्तं मुहुगौरी करं चिरं पुरिपोर्नृत्यं शिवं पातु वः ||४३|1
For Private and Personal Use Only