________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीहेमचन्द्राचायग्रन्थावली. (३१) हान्य मान्ने भुजबल वृतश्चावरजा
नगादेव्यागारावाहिरहिपतिः वासतजः ।।१६।। संकुद्धा दनुजेन्द्रयोष निवहा हन्तुं ता द्रा
नुबत्वङ्गगद रुद्रधनुरशूल गेल। भी स्तानपि च न गुरुपदाघातातिर्गमय
थ्यावी यमदान्धहा स्तिकचमूचक्रान पक्षण न ॥३५॥ प्रारब्ध झुरसङ्गरं तवकिनारमन्य.सुरे
भ्रादघोरगदा विशवपुष वीराननेन । आच्छेत्सीयपि बन्धनान्यपहसन्धादिक.ना हतो
धाक्षीतनगरं चकर्ष परुष केशेषु शत्र स्त्रः ॥३८!! अधाईसमवनानि भूभायी। . सौधाली रदलगदादधिकश्च । अहापद्रुचिपदसौ सुरत्नजातं ___ तस्यारेः प्रसभमयोधर्ष रामाः ॥३९॥ तदशिवशिवारावावं तृणांसवसारस___ प्रहिल विवजद्धाल के विवाय रिपोः पुरन् । मुदितमनाः पाण्डोः पुस्तया च युतोऽस्बया
प्रमदवहलै भीगो रजेतमामभिनन्दितः ॥४०॥ श्रीदन्यजिनेन्द्रनिर्भरनतेः श्रीमालवंशनतेः ।
श्रीमद्वाहडनन्दनस्य दधतः श्रीमण्डनाल्यां कवेः। फाव्ये फौरवपाण्डवोदयकथारम्ये कृतौ सद्गुणे __ माधुर्य पृथुकाव्यमण्डन इते सोऽभवत्सप्तमः ॥४१॥
तत्पूर्वतं कथयन्त एते परस्परं ते प्रहसन्त एव । नतो ययुस्ता नगरीमवन्तीं तन्मालवालङ्करणं भवन्तीम् ॥१॥
For Private and Personal Use Only