________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीहेमचन्द्राचार्यग्रन्थावली.
श्रीशृङ्गारमण्डनम्
मण्डनग्रन्धाङ्कः ६ जीयाअगत्यत्र जडानुपेतः स कोपि रागाररसाचुराशिः। आकण्ठमाचामति नीलकण्ठो यद्गाहने गौर्यधरामृतानि ॥१५॥ जानन्ति यस्यास्य सरोजराजो वेदान्तपादं मकरन्दमाप्ताः। स किङ्करोऽकारि कुरङ्गादृष्टेफेनाप्यनको जयतास तावत् ॥२॥ जगन्ति जेतुश्च जयन्त्यमोघमस्त्रं स्त्रियः स्वीकृतशूलपा। अर्द्धन शृङ्गाररसप्रणीतब्रह्मकतानोपमितेः रमरस्य ॥३:: कवयो नवयोजनाविदः कति सन्तीह च भूतलेऽखिले। रसिकारसि कोऽपि कोविदः कुरुते चारुचमत्कृति कृती ४॥ विलासहासेक्षणभूषणानि क्रीडापरीरम्भगभाषणानि । तान्येव तासामसितभ्रुवां किं न स्युर्नवीनानि गिरा कवीनाम् । सदारम्भासमानश्रीरालिङ्गन्या श्रीफलस्तनी। यतो रम्भापरीरम्भाः संभाव्यन्ते मुदे दिवि ॥६॥ सारङ्गनयनासारं संसार के न जानन्ति । यत्सेवयाधिगम्येत ब्रह्मानन्दाद्वयोदयम् ॥ ७॥ विश्वं यस्य वशंवदं त्रिभुवनोत्संसर्पिदोन्नतेः
कन्दर्पस्य विलोललोचनचलप्रान्तप्रवृत्तिः स्मरः। यस्याः सोऽपि कलाविलासविततेस्तस्याः कटाक्षच्छटाविक्षेपक्षप्रवक्षसं विजयिनं जाने पुमासं परम् ॥८॥
... .... ....भ्रमङ्ग पुनः।
..
अस्याः कोऽप्ययमित्येवेत्य तदहो धन्या वयं नाकिनां , सङ्कल्पो न मृषा भवेच्च बलवानोपेक्षते स्वं प्रभुः ॥९॥
For Private and Personal Use Only