________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीहेमचन्द्राचार्यग्रन्थावली. (४१) हासुराणाममुमुक्तकालीः प्राश्नन्नपङ्के मुनिपुङ्गवानाम् । वसन्मनःपल्बल एव देव स श्वेतकोलः किल तत्र भाति ॥७२॥ तानत्वोत्तुङ्गशृङ्गस्खलितघनघटामुग्धसन्दिग्धवन्यं
कुचागारेषु गायच्छबरवरवधूीतरज्यत्कुरङ्गम् । क्षुभ्यत्सौरभ्यलुभ्यद्धभरभरनमत्फुल्लमल्लीमतल्ली
वल्लीसल्लील भिल्लीभृशरतमणितं सह्य मद्राक्षुरद्रिम् ॥७३॥ त्रैले क्याभयदायिकां द्रविणवदैत्येश्वरौद्भञ्जिका
स्व धिमहजनौघकल्पलतका मंत्र वलीमासिकाम् । विध करवचन्द्रिकामविरलश्रीकन्दलीकालिका
मज्ञानोरश व महतये भास्वन्त्रहादीपिकाम् ॥७४॥ ब्रह्मज्ञानसुधौघपानरसिकां संसारविध्वंसिका
मुद्धिष्णुकृपाम्बुपूरनदिकां पापच्छटोछेदिकाम् । ब्रह्मेशाच्युतशक्रमुख्यदिविषद्विद्वत्स्तुतिश्रेणिका
तेऽवन्दन्त नरेश्वरा भगवती सर्वेश्वरी रेणुकाम् ॥७५॥ विरजभरजसस्तत्वारविध्वंसितीर्थ
लवगदनुज देहोनगर्दनोपेन्द्रपादात् । जनितमहिम जग्मुः पाण्डवाः सप्रभावं
पहलफलदमुच्चैर्गीयमानं पुराणैः ॥७६॥ दर्श सोमस्थाश स्नाता गोमुखोद्गारिगङ्गया। संभिन्ने सलीले क्षारे ते तस्य क्षीणरेपसः ॥७७॥ गोदां गोदां गृणन्ति स्म गत्वा कल्लोलमालिनीम् । दृष्टप्रभावतीर्थालि गहना पाण्डुनन्दनाः ॥७८॥ विभ्रद्भङ्गमभङ्गविग्रहभृतो लोकान्विधत्तेऽपि य
नीचेर्गामि यदृर्श्वगामिन इमानासवमानानपि । . यत्कूलस्थलपङ्कजालशबलं द्राक्पङ्कजालच्छिदो गोदा शंबरमम्बरं चरमदोजमजयत्यर्जुनम् ॥७९॥
For Private and Personal Use Only