________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(४०). श्रीकाव्यमण्डनम्. वायुर्वायुमदोभूरजनिरजनिभृद्धाजते भ्राजतेजा
जन्तौ जन्तौ य आत्मा स भवद भवदः शंकरः शंकरःस्तात् लोलोल्लोलौघनृत्यज्जलजलजविभ्रामरालीमराली
मालामालानगङ्गाविलसितल सतोत्कंप्रवाहं प्रवाहम् । शेषाशेषाय्यभोगामणिममणिभोद्भासिताप्रंसिताम्र
श्रीकं श्रीकण्ठरम्यं सकलशकलभृधूमले चालोलन् ।.६५।। भाले भालेक्षणेचिर्भदनसमदनं मुण्डमालीडमाली
निम्ननितानुकम्पं कलयदकलयज्ञानिदानं निदानम् । श्वेता श्वेतान्तकांतं मुनिगमनिगमानूयमानामानं
जालंजालंधरादेर्विधुतविधुतरोदातमोहंत मोहन् । ६६. विभ्राद्विभाजिकैश्यछविभवविभवत्साध्वसत्स ध्वसच्छि
दक्षादक्षाभिजेत्रा शमितशमितमोघस्मराघस्मराधि । नत्त्यानत्यागहीनं शमदमशमदद्दानवदानवद्धि
ब्रह्म ब्रह्मादिभिर्यन्नमसितमसितं सेव्यतां सेव्यतां यत् । ६७।। भगिनि यमुने गझसङ्गाद्विकर्ततनन्दने
दहसि दुरितं पापिष्ठानां त्वमेव विशेषतः। अहमिह महानद्याः सङ्गं विहाय निहन्म्यघ
व्रजमिति मिलत्फेनव्याजमहसविकासीनीम् ।।६८॥ मनसि विभवत्स्पर्द्धाभावाज्जनारदारिणी
मृषिवरनुतां तापी पापीयसामतिपावनीम् । अपि जहुरमी पाण्डोः पुत्रा ययुः कृतशौचमु
दलितदुरितं तीर्थ साक्षानृसिंहनिषेवितम् ।।६९॥ प्रयोष्णीणत्रपापोष्णीभवद्भुवनदेहिनां । निर्वापयित्री नद्यस्ति स्नानेऽनन्तफलमदा ॥७॥ तदाघपञ्चवाराहक्षेत्रं दुष्कृतदारणम् । पयोष्णी विन्ध्यमध्यस्थं पुराणमाथितं महत् ॥७॥
For Private and Personal Use Only