________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीहेमचन्द्राचार्यग्रन्थावली. (५) तैः पञ्चता विरहिण मधुना मधौ तु
जीयादयं जगति पञ्चशरप्रपञ्चः ।।४४॥ चन्दनानां च सर्पाणां गुणौ मलयमारुते । पतियुक्ता वियुक्ताश्च विभज्याददतेऽङ्गनाः॥४५॥ वदनाऽऽमोद विनिर्जितमधुविभवा कापि कामिनी विरहे । भ्रमरगुणं निजचापं कर्षति कामे जिजीव निःश्वासैः ॥४६॥ निजाय पित्रे मनसे ममत्मभूः सतीव्रतापायभयं ददासि किम् । अनङ्ग किं ते कुसुमाशुगाद्भयं सतीत्रतापायभयं महन्न चेत् ।। मलमारुतजं भयमालिमेन भवती भवति प्रतिकुर्वती।। वज बहिर्यदि नो कुरुषे किमप्युचितमेव भुजङ्गमुपानय ॥४८॥ कजलं नयनयोगलज्जलं स्वदवारहरदगालेपनम् । तत्र मामपि नियुज्य वससो व्यत्ययं किमकृया वृथा विटे॥४९॥
स्मरशरकुसुमोबद्रेणुवारान्धकारे __ पथिक पथि कथं ते यांनमानन्दकन्दा । विरहविधुरचिन्ता चिन्तयन्ती भवन्तं
कृतदयशयने मा नूनमेकाकिनी भूत् ॥५०॥ नानाविनोदकुशलाः परितोऽपि सख्यो
दीर्घ दिनं गमयितुं प्रभवन्ति मुग्धे । रात्रौ तु बन्धुजनवागमृतेन सिक्ता
का नाम काममुपयाति सुखं न निद्राम् ॥५१॥ एकाकिनी विरचिता विधिना य दोषा
कुर्वन्ति तद्वधिकृतं वितथं न सख्यः । तस्यास्तु बान्धवजनस्य कुतो दया स्या
दिष्टो जनस्त्वमिव निर्दयतामुपैति ॥५२॥ दिष्टया स्वयं शुचममुंचदशोक एकः
पुष्पाणि पश्यत विटे बदनीति काचिन् ।
For Private and Personal Use Only