________________
-4
॥अथ षष्ठं शतकम् ॥
व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः ॥४५॥
६ शतके उद्देशः९ वेदननिर्जरासंबन्धः मृ०२२८
भ्याख्यातं विचित्रार्थ पञ्चमं शतं, अथावसरायातं तथाविधमेव षष्ठमारम्यते, तस्य चोदेशकार्थसहणी गाथेयम्
वेयण १ आहार २ महस्सवे य ३ सपएस ४ तमुय ५ भविए ६ य।
साली ७ पुढवी ८ कम्म ९ ऽनउत्थी १० दस छट्टगंमि सए ॥ ३७॥ __'वेयणे'त्यादि, तत्र 'वेयण'त्ति महावेदनो महानिर्जर इत्याद्यर्थप्रतिपादनपरः प्रथमः १ 'आहार'त्ति आहाराधर्थाभिधायको द्वितीयः २'महस्सवे यत्ति महाश्रवस्य पुद्गला बध्यन्ते इत्याद्यर्थाभिधानपरस्तृतीयः ३ 'सपएस'त्ति सप्रदेशो जीवोऽप्रदेशो वा इत्याद्यर्थाभिधायकश्चतुर्थः ४ 'तमुए यत्ति तमस्कायार्थनिरूपणार्थः पञ्चमः ५ 'भविए'त्ति भन्यो-नारकत्वादिनोत्पादस्य योग्यस्तद्वक्तव्यताऽनुगतः षष्ठः ६ 'सालि'त्ति शाल्यादिधान्यवक्तव्यताऽऽश्रितः सप्तमः ७ 'पुढवित्ति रत्नप्रभादिपृथिवीवक्तव्यताऽर्थोऽष्टमः ८'कम्म'त्ति कर्मबन्धाभिधायको नवमः ९ 'अन्नउत्थि'त्ति अन्यपृथिकवक्तव्यतार्थो दशमः १० इति ।
से नणं भंते ! जे महावेयणे से महानिजरे, जे महानिजरे से महावेदणे, महावेदणस्स य अप्पवेदणस्स य से सेए जे पसत्थनिज्जराए ?, हंता गोयमा ! जे महावेदणे एवं चैव । छहसत्तमासु णं भंते ! पुढवीसु नेरइया महावेयणा ?, हंता महावेयणा, ते णं भंते ! समणेहिंतो निग्गंथेहिंतो महानिजरतरा, गोयमा! णो तिणहे समढ़े से केणटेणं भंते ! एवं वुच्चइ जे महावेदणे जाव पसत्थनिजराए ?, गोयमा ! से जहानामए दुवे वत्था
जे महावेदणे एवं चावणे, महावेदणस्स य अपना
। महावेयणा, ते
॥४५३॥