Book Title: Vyakhyapragnapti Sutra
Author(s): Abhaydevsuri
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 346
________________ व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः ॥५७९॥ बभूव, तस्य चानुजौ हल्लविहल्लाभिधानौ भ्रातरौ सेचनकामिधानगन्धहस्तिनि समारूढौ दिन्यकुण्डलदिव्यवसनदिव्यहारभूषितौ विलसन्तौ दृष्ट्रा पद्मावत्यभिधाना कूणिकराजस्य भार्या मत्सराहन्तिनोऽपहाराय तं प्रेरितवती. तेन तौ तं याचितौ, तौ च तड्या- ७शतके द्वैशाल्यां नगयाँ स्वकीयमातामहस्य चेटकाभिधानस्य राज्ञोऽन्तिकं सहस्तिको सान्तःपुरपरिवारौ गतवन्तौ, कूणिकेन च दूतप्रेषणतो उद्देशः १ |मार्गितौ, न च तेन प्रेषितौ, ततः कूणिकेन भाणितं-यदि न प्रेषयसि तौ भो! तदा युद्धसज्जो भव, तेनापि भाणितम्-एप सज्जोऽस्मि, महाशिला | कंटक: ततः कूणिकेन कालादयो दश स्वकीया मिन्नमातृका भ्रातरो राजानश्चेटकेन सह संग्रामायाहूताः, तत्रैकैकस्य त्रीणि २ हस्तिनां | सू० २९९ सहस्राणि, एवं रथानामश्वानां च, मनुष्याणां तु प्रत्येकं तिस्रः २ कोट्यः, कूणिकस्याप्येवमेव, एनं च व्यतिकरं ज्ञात्वा ४०२३१६ चेटकेनाप्यष्टादश गणराजा मिलिताः, तेषां चेटकस्य च प्रत्येकमेवमेव हस्त्यादिपरिमाणं, ततो युद्ध संप्रलग्नं, चेटकराजश्च प्रतिपन्नव्रतत्वेन दिनमध्ये एकमेव शरं मुञ्चति, अमोघवाणश्च सः, तत्र च कूणिकसैन्ये गरुडन्यूहः, [ग्रन्थाग ७०००] चेटकसैन्ये च सागरव्यहो विरचितः, ततश्च कूणिकस्य कालो दण्डनायको युद्धयमानस्तावद् गतो यावच्चेटकः, ततस्तेनैकशरनिपातेनासौ निपातितो, भग्नं च कूणिकबलं, गते च द्वे अपि बले निजं निजमावासस्थानम्, एवं च दशसु दिवसेषु चेटकेन विनाशिता दशापि कालादयः, एकादशे तु दिवसे चेटकजयार्थ देवताराधनाय कूणिकोऽष्टमभक्तं प्रजग्राह, ततः शक्रचमरावागतो, ततः शक्रो वभाण-चेटकः श्रावक इत्यह न तं प्रति प्रहरामि, नवरं भवन्तं संरक्षामि, ततोऽसौ तदक्षार्थ वनप्रतिरूपकमभेद्यकवचं कृतवान्, चमरस्तु द्वौ संग्रामौ विकुर्वितवान् | महाशिलाकण्टकं रथमुशलं चेति ॥ 'जइत्थति जितवान् 'पराजइत्यत्ति पराजितवान्. हारितवानित्यर्थः 'वन्जिति वजी' इन्द्रः ॥५७९॥ 'विदेहपुत्तेत्ति कोणिकः, एतावेव तत्र जेतारौ, नान्यः कश्चिदिति 'नव मल्लइ'त्ति मल्लकिनामानो राजविशेषाः 'नव लेच्छई'त्ति

Loading...

Page Navigation
1 ... 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367