Book Title: Vyakhyapragnapti Sutra
Author(s): Abhaydevsuri
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 366
________________ |७ शतके उदेशः१० तेजोलेश्यावभासः अप्पतरागं वाउकायं समारंभह अप्पतरागं वणस्सइकायं समारंभइ अप्पतरागं तसकाय समारंभति से व्याख्या तेणढणं कालोदाई ! जाव अप्पवेयणतराए चेव ॥ (सूत्र ३०६)॥ प्रज्ञप्तिः 4 'दो भंते!' इत्यादि, अगणिकायं समारंभंति'त्ति तेजस्कायं समारमेते-उपद्रवयतः, तत्रैक उज्ज्वालनेन,अन्यस्तु विध्याअभयदेवीया वत्तिः सपनेन, तत्रोज्ज्वालने बहुतरतेजसामुत्पादेऽप्यल्पतराणां विनाशोऽप्यस्ति तथैव दर्शनाव, अत उक्तं 'तत्थ णं एगे' इत्यादि, ॥५९९॥ 'महाकम्मतराए चेव त्ति अतिशयेन महत कर्म-ज्ञानावरणादिकं यस्य स तथा, चैवशब्दः समुच्चये, एवं 'महाकिरियतराए चेव'त्ति नवरं क्रिया-दाहरूपा 'महासवतराए चेव'त्ति बृहत्कर्मबन्धहेतुकः 'महावेयणतराए चेव'त्ति महती वेदना जीवानां | यस्मात्स तथा अनन्तरमग्निवक्तव्यतोक्ता,अग्निश्च सचेतनः सन्नवभासते, एवमचित्ता अपि पुद्गलाः किमभवभासन्ने? इति प्रश्नयनाह ____ अस्थि णं भंते ! अचित्तावि पोग्गला ओभासंति उज्जोति तवेंति पभासेंति ?, हता अस्थि । कयरे णं | भंते ! ते अचित्तावि पोग्गला ओभासंति जाव पभाति ?, कालोदाई ! कुद्धस्स अणगारस्स तेयलेस्सा | निसठ्ठा समाणी दूरं गंता दूरं निपतइ, देसं गंता देसं निपतइ, जहिं जहिं च णं मा निपतइ तहिं तहिं च णं ते अचित्तावि पोग्गला ओभासंति जाव पभासंति, एएणं कालोदाई! ते अचित्तावि पोग्गला ओभासंति | जाव पभासेंति, तए णं से कालोदाई अणगारे समणं भगवं महावीरं वंदति नममति २ बहहिं चउत्थछट्ठहम जाव अप्पाणं भावेमाणे जहा पढमसए कालासवेसियपुत्ते जाव सम्वदुक्खप्पहीगे । सेवं भंते ! सेवं भंते! त्ति। .(सूत्रं ३०७) ७-१० ॥ सत्तमं सयं ममत्तं ॥ ७॥ ॥५९९॥

Loading...

Page Navigation
1 ... 364 365 366 367