Book Title: Vyakhyapragnapti Sutra
Author(s): Abhaydevsuri
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 356
________________ व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः ॥५८९ ॥ 'सारुह 'ति संरुष्टाः मनसा 'परिकुविय'त्ति शरीरे समन्ताद्दर्शितकोपविकाराः 'समरवहिय'त्ति सङ्ग्रामे हताः 'रहमुसले 'ति यत्र रथो मुशलेन युक्तः परिधावन् महाजनक्षयं कृतवान् असौ रथमुशल: 'मग्गओ'ति पृष्ठतः 'आयसं'ति लोहमयं 'किढि - | पडिरुवगं 'ति किठिनं - वंशमयस्तापससम्बन्धी भाजन विशेषस्तत्प्रतिरूपकं तदाकारं वस्तु 'अणासए'ति अश्वरहितः 'असारहिए'|त्ति असारथिकः 'अणारोहए'त्ति 'अनारोहकः' योधवर्जितः 'महताजणक्खयं' ति महाजनविनाशं 'जणवहं'ति जनवधं जनव्यथां वा 'जणपमद्दे 'ति लोकचूर्णनं 'जणसंवहकप्पं 'ति जनसंवर्त्त इव - लोकसंहार इव जनसंवर्त्तकल्पोऽतस्तम् । 'एगे देवलोगेसु उववन्ने, एगे सुकुले पञ्चायाए 'ति एतत्स्व [ भाव]त एव वक्ष्यति । 'पुण्वसंगइए' त्ति कार्त्तिकश्रेष्ठयवस्थायां शक्रस्य कूणिकजीवो मित्रमभवत्, 'परियायसंगइए'त्ति पूरणतापसावस्थायां चमरस्यासौ तापसपर्यायवर्त्ती मित्रमासीदिति ॥ 'जन्नं से बहुजणो अन्नमन्नस्स एव माइक्ख इ' इत्यत्रैकवचनप्रक्रमे 'जे ते एवमाहंसु' इत्यत्र यो बहुवचननिर्देशः स व्यक्त्यपेक्षोऽवसेयः, 'अहिगयजीवाजीवे' इत्यत्र यावत्करणात् 'उबलद्वपुन्नपावे' इत्यादि दृश्यं, 'पडिला भेमाणे'त्ति, इदं च 'समणे निग्गंथे फागुणं एसणिज्जेणं असणपाखाइमसाइमेणं वत्थ पडिग्गहकंबलरओहरणेणं पीउफलगसेज्जासंथारएणं पडिला मेमाणे विहरड़' इत्येवं दृश्यं, 'चाउरघंटे' ति घण्टाचतुष्टयोपेतम् 'आसरहं'ति अश्ववहनीयं रथं 'जुत्तामेव 'ति युक्तमेव रथसामग्र्येति गम्यं 'सज्झय' मित्यत्र यावत्करणादिदं दृश्यं'सघंटे सपडागं सतोरणवरं सदिघोसं सकिंकिणीहेमजालपेरंत परिक्खित्तं' सकिङ्किणीकेन- क्षुद्रवष्टिकायुक्तेन हेमजालेन पर्यन्तेषु परिक्षिप्तो यः स तथा तं' हेमवयचित्ततेगिसकणगनि उत्तदा रुगागं' हैमवतानि - हिमव गिरिजातानि चित्राणि विचित्राणि तै निशानि - तिनिशाभिधानवृक्षसम्बन्धीनि स हि दृढो भवतीति तद्ग्रहणं, कनकनियुक्तानि नियुक्त कनकानि दारुणि यत्र स तथा तं ७ शतके उद्देशः ९ रथमुशल संग्रामः सू० ३०३ ॥५८९ ॥

Loading...

Page Navigation
1 ... 354 355 356 357 358 359 360 361 362 363 364 365 366 367