Book Title: Vyakhyapragnapti Sutra
Author(s): Abhaydevsuri
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 355
________________ व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः ॥५८८॥ ७ शतके उद्देशः ९ रथमुशल संग्रामः सू०३०२ ३०३ एवं वयासी-जाई णं भंते ! मम पियबालवयस्सस्स वरुणस्स नागनत्तुयस्स सीलाई वयाइं गुणाई वेरमणाई पञ्चक्खाणपोसहोववासाई ताई णं ममंपि भवंतुत्तिक? सन्नाहपढें मुयइ २ सल्लुद्धरणं करेति सल्लुद्धरणं करेत्ता आणुपुवीए कालंगए, तए णं तं वरुणं णागणत्तयं कालगयं जाणित्ता अहासन्निहिएहिं वाणमंतरेहिं देवेहि दिव्वे सुरभिगंधोदगवासे बुट्टे दसद्धवन्ने कुसुमे निवाडिए दिव्वे य गीयगंधव्वनिनादे कए यावि होत्था, तए णं | तस्स वरुणस्स णागनत्तुयस्स तं दिव्वं देविडूढीं दिव्वं देवज्जुर्ति दिव्वं देवाणुभागं सुणित्ता य पासित्ता य बह जणो अन्नमन्नस्म एवमाइक्वइ जाव परूवेति-एवं खलु देवाणुप्पिया ! बहवे मणुस्मा जाव उववत्तारो भवंति ॥ (सूत्रं ३०२ ) वरुणे णं भंते ! नागनत्तुए कालमासे कालं किच्चा कहिं गए कहिं उववन्ने?, गोयमा! | सोहम्मे कप्पे अरुणाभे विमाणे देवत्ताए उववन्ने, तत्थ णं अत्थेगतियाण देवाणं चत्तारि पलिओवमाणि ठिती पन्नत्ता, तत्थ णं वरुणस्सवि देवस्स चत्तारि पलिओवमाइं ठिती पन्नत्ता । सेण भते ! वरुणे देवे ताओ देवलोगाओ आउखएणं भवक्खएणं ठिइक्वएणं जाव महाविदेहे वासे सिज्झिहिति जाव अंतं करेहिति । वरुणस्स णं भंते ! णागणत्तुयस्स पियबालवयंसए कालमासे कालं किच्चा कहिं गए ? कहिं उववन्ने?, गोयमा! सुकुले पचायाते। से णं भंते! तओहिंतो अणंतरं उव्वहित्ता कहिं मच्छिहिति कहिं उववजिहिति?, महाविदेहे वासे सिज्झिहिति जाव अंतं करेहिति । सेवं भंते ! सेवं भंते! त्ति ॥ (मूत्रं ३०३) सत्तमस्स सयस्स णवमो उद्देसो सम्मत्तो ।। ७॥९॥ . . . - . ॥५८८॥ प्र०आ.३२१ ता

Loading...

Page Navigation
1 ... 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367