Book Title: Vyakhyapragnapti Sutra
Author(s): Abhaydevsuri
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 361
________________ उशः१० व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः ॥५९४॥ धिकारः अजीवतया पन्नवेमि तहेव जाव एगं च णं अहं पोग्गलत्थिकायं रूविकायं पन्नवेमि, तए णं से कालोदाई समणं भगवं महावीर एवं वदासि-एयंसि णं भंते ! धम्मत्थिकायंसि अधम्मत्किायंसि आगासत्थिकार्यसि ७ शतके अरूविकायंसि अजीवकायंसि चक्किया केइ आसइत्तए वा १ सइत्तए वा २ चिट्ठइत्तए वा ३ निसीइत्तए । कालोदाय्यवा ४ तुयद्वित्तए वा ५?, णो तिणढे०, कालोदाई एगंसि णं पोग्गत्थिकायंसि रूविकायंसि अजीवकार्यसि | चकिया केइ आसइत्तए वा सइत्तए वा जाव तुयत्तिए वा, एयंसिणं भंते ! पोग्गलत्थिकायंसि रूविकायंसि मू०३०४ अजीवकायंसि जीवाणं पावा कम्मा पावकम्मफलविवागसंजुता कजंति !, णो इणढे समढे कालोदाई !, एयंसिणं जीवत्थिकायंसि अरूविकायंसि जीवाणं पावा कम्मा पावफलविवागसंजुत्ता कजंति?, हंता कजंति, एत्य | |णं से कालोदाई संयुद्धे समणं भगवं महावीरं वंदइ नमसइ वंदित्ता नमंसित्ता एवं वयासी-इच्छामि णं भंते ! तुम्भं अंतियं धम्म निसामेत्तए, एवं जहा खंदए तहेव पव्वइए तहेव एक्कारस अंगाई जाव विहरइ (सूत्रं ३०४) 'तेण'मित्यादि, 'एगयओ समुवागयाणं'ति स्थानान्तरेभ्य एकत्र स्थाने समागतानामागत्य च 'सन्निविट्टाणं 'ति उपविष्टानाम् , उपवेशनं चोत्कुटुकत्वादिनाऽपि स्यादत आह-'सन्निसन्नाणं'ति संगततया निषण्णानां सुखासीनानामितियावत् 'अस्थिकाए'त्ति प्रदेशराशीन् 'अजीवकाए नि अजीवाश्च ते अचेतनाः कायाश्च-राशयोज्जीवकायास्तान् 'जीवत्थिकाय'मित्येतस्य स्वरूपविशेषणायाह-'अरूविकाय'ति अमूर्तमित्यर्थः 'जीवकाय'ति जीवनं जीवो-ज्ञानागुपयोगस्तत्प्रधानः कायो ॥५९४|| जीवकायोऽतस्तं, कैश्चिज्जीवास्तिकायो जडतयाऽभ्युपगम्यतेऽतस्तन्मतव्युदासायेदमुक्तमिति, 'से कहमेयं मन्ने एवं ? ति अथ |प्र०आ०३२५ CARRC-R

Loading...

Page Navigation
1 ... 359 360 361 362 363 364 365 366 367