Book Title: Vyakhyapragnapti Sutra
Author(s): Abhaydevsuri
Publisher: ZZZ Unknown
View full book text
________________
व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः ५९०॥
७ शतके उदेशः ९ रथमुशल संग्रामः
'सुसंविदचक्कमंडलधुरागं' सुष्ठ संविद्धे चक्रे यत्र मण्डला च-वृत्ता धूर्यत्र स तथा तं 'कालायससुकयनेमिजंतकम्म कालायसेन| लोहविशेषेण सुष्टु कृतं नेमे:-चक्रमण्डलमालाया यत्रकर्म-बन्धनक्रिया यत्र स तथा तम्, 'आइन्नवरतुरयसुसंपउत्तं जात्यप्रधा| नाश्वैः सुष्ट संप्रयुक्तमित्यर्थः, 'कुसलनरच्छेयसारहिसुसंपग्गहियं कुशलनररूषो यश्छेकसारथिः-दक्षप्राजिता तेन सुष्टु संपगृहीतो यः स तथा तं, 'सरसयबत्तीसयतोणपरिमंडियं शराणां शतं प्रत्येकं येषु ते शरशतास्तत्रिंशता तोणैः-शरधिभिः परिमण्डितो यः स तथा तं, 'सकंकडवडेंसगं सह कङ्कटैः-कवचैरवतंसैश्च-शेखरकैः शिरस्त्राणभूतैर्यः स तथा तं 'सचावसरपहरणावरणभरियजोहजुद्धसज्ज' सह चापशर्यानि प्रहरणानि-खड्गादीनि आवरणानि च-स्फुरकादीनि तेषां भृतोऽत एव योधानां युद्धसजश्च-युद्धप्रगुणो यः स तथा तं, 'चाउरघंटं आसरहं जुत्तामेव'त्ति, वाचनान्तरे तु साक्षादेवेदं दृश्यत इति, 'अयमेयारूवं'ति प्राकृतत्वादिदम् 'एतद्रूपं वक्ष्यमाणरूपं, 'सरिसए'त्ति सदृशकः-समानः 'सरिसत्तए'त्ति सदृशत्वक 'सरिसव्वए'त्ति सदृग्वयाः 'सरिसभंडमत्तोवगरणे'त्ति सदृशी भाण्डमात्रा-प्रहरणकोशादिरूपा उपकरणं च-कङ्कटादिकं यस्य स तथा, 'पडिरहं'ति रथं प्रति 'असुारुत्ते'त्ति आशु-शीघ्रं रूतः-कोपोदयाद्विमूढः 'रूप लुप विमोहने' इति वचनात, स्फुरितकोपलिको वा. यावत्करणादिदं दृश्यं 'रुटे कुविए चंडिक्किए' तत्र 'रुष्टः' उदितक्रोधः 'कुपितः' प्रवृद्धकोपोदयः 'चाण्डियितः सखातचाण्डिक्यः, प्रकटितरौद्ररूप इत्यर्थः 'मिसिमिसेमाणे'त्ति क्रोधाग्निना दीप्यमान इव, एकार्थिका वैते शब्दाः कोपप्रकर्षप्रतिपादनार्थमुक्ताः, 'ठाण'ति पादन्यासविशेषलक्षणं 'ठाति'त्ति करोति 'आययकण्णायय'ति आयतः-आकृष्टः सामान्येन स एव कर्णायत:आकर्णमाकृष्ट आयतकर्णायतस्तम्, 'एगाहचंति एका हत्या-हननं प्रहारो यत्र जीवितव्यपरोपणे तदेकाहत्यं तद्यथा भवति, 'कूडा-15
प्र०आ.३२२ ॥५९०॥

Page Navigation
1 ... 355 356 357 358 359 360 361 362 363 364 365 366 367