Book Title: Vyakhyapragnapti Sutra
Author(s): Abhaydevsuri
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 348
________________ व्याख्याप्रज्ञप्तिः अभयदेवी या तिः ॥५८१॥ ७ शतके उद्देशः १ | महाशिलाकंटकः मू० २९९ A AR गबद्धगलगवरभूसणविराइयं' वर्मणि नियुक्ता वार्मिकास्तैः सन्नद्धः-कृतसबाहो वाम्मिकसनद्धः बद्धा कवचिका-सबाहविशेषो यस्य स बद्धकवचिकः उत्पीडिता-गाढीकृता वक्षसि कक्षा-हृदयरज्जुर्यस्य स तथा, अवेयक बद्धं गलके यस्य स तथा, वरभूषणविराजितो यः स | तथा, ततः कर्मधारयोऽतस्तम् 'अहियतेयजुत्तं विरइयवरकण्णपूरसललियपलंबावचूलचामरोपरकर्यधयार' विरचिते वरकर्णपूरे-प्रधान[कर्णाभरणविशेषो यस्य स तथा, सललितानि प्रलम्बानि अवचूलानि यस्य स तथा, चामरोत्करेण कृतमन्धकारं यत्र स तथा, ततः कर्म| धारयोऽतस्त, 'चित्तपरिच्छोयपच्छयं' चित्तपरिच्छोको-लघुः प्रच्छदो वस्त्रविशेषो यस्य स तथाऽतस्तं 'कणगघडियसुत्तगसु| बद्धकच्छ' फनकघटितसूत्रकेण सृष्ट बद्धा कक्षा-उरोबन्धनं यस्य स तथा तं 'बहुपहरणावरणाभरियजुज्झसज्ज' बहूनां प्रह| रणाना (मस्यादीना) मावरणानां च-स्फुरककण्टकादीनां भृतो युद्धसजश्च यः स तथाऽतस्तं 'सच्छत्तं समय सघंट' 'पंचामेलियप-| रिमंडियाभिरामं' पञ्चभिरापीडिकाभि:-चूडाभिः परिमण्डितोऽभिरामश्च-रम्यो यः स तथाऽतस्तम् 'ओसारियजमलजुयलघंटे' अवसारितं-अवलम्बितं यमलयुगलं-द्वयं घण्टयोर्यत्र स तथाऽतस्तं 'विज्जुपिणद्धं व कालमेहं' भास्वरप्रहरणाभरणादीनां विद्युत्कल्पना (त्वात) कालत्वाच गजस्य मेघसमने ति 'उप्पाइयपव्वयं व सक्खं' औत्पातिकपर्वतमिव माक्षादित्यर्थ. 'मनं मेहमिव गुलुगुलंत' 'मणपवणजाणवेग' मनःपवनजयी वेगो यस्य स तथाऽतस्तं, शेषं तु लिखितमेवास्ति,वाचनान्तरे विदं साक्षाल्लिखितमेव दृश्यत इति, 'कयवलिकम्मे'त्ति देवतानां कृतबलिकर्मा 'कयकोउयमंगल पायच्छितेत्ति कृतानि कौतुकमङ्गलान्येव प्रायश्चि तानीव दुःखमादिव्यपोहायावश्यं कर्त्तव्यत्वात् प्रायश्चितानि येन स तथा, तत्र कौतुकानि-मषीपुण्डादीनि मङ्गलानि-सिद्धार्थकादीनि 'सन्नद्धबद्धवम्मियकवए'त्ति सनद्धः संनहनिकया तथा बद्धः कशावन्धनतो वर्मितो वर्मतया कृतोऽङ्गे निवेशनात् कवचः- कङ्कटो - 4--४५.६ ॥५८१॥

Loading...

Page Navigation
1 ... 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367