Book Title: Vyakhyapragnapti Sutra
Author(s): Abhaydevsuri
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 347
________________ ७ शतके | लेच्छकिनामानो राजविशेषा एव 'कासीकोसलगति काशी-वाणारसी तजनपदोऽपि काशी तत्सम्बन्धिन आधा नव कोशलाध्याख्या अयोध्या तज्जनपदोऽपि कोशला तत्सम्बन्धिनो नव द्वितीयाः, 'गणरायाणो'त्ति समुत्पन्ने प्रयोजने ये गणं कुर्वन्ति ते गणप्रधाना | प्रज्ञप्तिः उदेशः९ अभयदेवी | राजानो गणराजाः,सामन्ता इत्यर्थः, ते च तदानी चेटकराजस्य वैशालीनगरीनायकस्य साहाय्याय गणं कृतवन्त इति ॥ अथ महाशि- महाशिलापा वृत्तिः | लाककण्टके सङ्ग्रामे चमरेण विकुर्विते सति कूणिको यदकरोत्तदर्शनार्थमिदमाह-'तए ण' मित्यादि, 'ततो' महाशिलाकण्टकसङ्ग्राम- कंटक: | विकुणानन्तरमुदायिनामानं हत्थिराय'ति हस्तिप्रधानं 'पडिकप्पेहति सन्नद्धं कुरुत 'पञ्चप्पिणह'त्ति प्रत्यर्पयत, निवेदयतेत्यर्थः, सू० २९९ १५८०॥ 'हहतु8' इह यावत्करणादेवं दृश्यम्-'हहतुट्ठचित्तमाणंदिया नंदिया पीइमणा' इत्यादि, तत्र हृष्टतुष्टं-अत्यर्थ तुष्टं हृष्टं वाविस्मितं तुष्टं च-तोषवत् चित्तं-मनो यत्र तत्तथा तद् हृष्टतुष्टचित्तं यथा भवति इत्येवमानन्दिता-ईषन्मुखसौम्यतादिभावैः समृद्धिमुपगताः, | ततश्च नन्दिताः प्रीतिः-प्रीणनं-आप्यायनं मनसि येषां ते प्रीतिमनसः 'अंजली कट्ट'त्ति इदं त्वेवं दृश्यम्-'करयलपरिग्गहियं दसपणहं सिरसावत्तं मत्थए अंजलिं कटु तत्र शिरसाऽप्राप्तं-असंस्पृष्टं मस्तकेऽञ्जलिं कृत्वेत्यर्थः 'एवं सामी ! तहत्ति आणाए विण-18 | एणं वयणं पडिसुणेतित्ति एवं खामिन् ! तथेति आज्ञया इत्येवंविधशब्दभणनरूपो यो विनयः स तथा तेन वचनं राज्ञः सम्बन्धि 'प्रतिशृण्वन्ति' अभ्युपगच्छन्ति 'छेयायरिओवएसमइकप्पणाविगप्पेहिति छेको-निपुणो य आचार्यः-शिल्पोपदेशदाता | | तस्योपदेशाद् या मतिः-बुद्धिस्तस्या ये कल्पनाविकल्पा:-कृतिभेदास्ते तथा तैः प्रतिकल्पयन्तीति योगः 'सुनिउणेहिंति कल्पनाविकल्पानां विशेषणं नरैर्वा सुंनिपुणेः, 'एवं जहा उववाइए'त्ति तत्र चेदं सूत्रमेवम्-'उज्जलनेवत्थहन्बपरिवच्छियं' उज्ज्वलनेपथ्येन CT निर्मलवेषेण 'हव्वं'ति शीघ्र परिपक्षितः-परिगृहीतः परिकृतो यः स तथा तं, सुसज्ज 'चम्मियसन्नदबद्धकवइयउप्पीलियवच्छगेवेज 13॥५८०॥ AAAACARE

Loading...

Page Navigation
1 ... 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367