Book Title: Vyakhyapragnapti Sutra
Author(s): Abhaydevsuri
Publisher: ZZZ Unknown
View full book text
________________
७ शतके उदेशः ९ महाशिलाकंटक: मू० २९९
एवं खलु दो इंदा संगाम संगामेति,तंजहा-देविदे य मणुइंदे य, एगहत्थिणावि णं पभू कूणिए राया पराजिव्याख्या
णित्तए, तए णं से कूणिए राया महासिलाकंटकं संगाम संगामेमाणे नव मल्लई नव लेच्छई कासीकोसलगा प्रज्ञप्तिः
अट्ठारसवि गणरायाणो हयमहियपवरवीरघाइयवियडियचिंधद्धयपडागे किच्छपाणगए दिसो दिसिं पडिअभयदेवी
सेहित्था ॥ से केणटेणं भंते ! एवं वुच्चइ महासिलाकंटए संगामे ?, गोयमा ! महासिलाकंटए णं संगामे या वृत्तिः
| वट्टमाणे जे तत्थ आसे वा हत्थी वा जोहे वा सारही वा तणेण वा पत्तेण वा कढण वा सकराए वा अभि१५७८॥
हम्मति सव्वे से जाणए महासिलाए अहं अभिहए म० २, से तेणटेणं गोयमा! महासिलाकंटए संगामे । महासिलाकंटए णं भंते ! संगामे वट्टमाणे कति जणसयसाहस्सीओ बहियाओ', गोयमा ! चउरासीई जण |सयसाहस्सीओ वहियाओ। ते णं भंते ! मणुया निस्सील जाव निपच्चक्खाणपोसहोववासा रुहा परि
कुविया समरवहिया अणुवसंता कालमासे कालं किच्चा कहिं गया कहिं उववन्ना?, गोयमा ! ओसन्नं नरगMIतिरिक्खजोणिएसु उववन्ना ॥ (सूत्रं २९९)॥
'णायमेय'मित्यादि, ज्ञातं सामान्यतः 'एतत् वक्ष्यमाणं वस्तु 'अर्हता' भगवता महावीरेण सर्वज्ञत्वात्, तथा 'सुर्य'ति स्मृतमिव स्मृतं स्पष्टप्रतिभासभावात, विज्ञातं विशेषतः, किं तत् ? इत्याह-"महासिलाकंटए संगामेत्ति महाशिलैव कण्टको जीवित मेदकत्वाद् महाशिलाकण्टकः, ततश्च यत्र तृणशलाकादिनाऽप्यमिहतस्याश्वहस्त्यादेर्महाशिलाकण्टकेनेवाभ्याहतस्य वेदना जायते स संग्रामो महाशिलाकण्टक एवोच्यते, द्विर्वचनं चोल्लेखस्यानुकरणे, एवं च किलायं सङ्ग्रामः सञ्जातः-चम्पायां कणिको राजा
॥५७८॥

Page Navigation
1 ... 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367