Book Title: Vyakhyapragnapti Sutra
Author(s): Abhaydevsuri
Publisher: ZZZ Unknown
View full book text
________________
छ
।
व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः ॥५६८॥
७ शतके | उद्देशः ७ क्षीणभोगी महानिर्जरः सू० २९०
चतुरिन्द्रियाः पश्चन्द्रियाश्च स्युस्ते च स्तोका एव, 'नोकामीनोभोगी'त्ति सिद्धास्ते च तेभ्योऽनन्तगुणा एव, 'भोगि'त्ति एकद्वितीन्द्रियास्ते च तेभ्योऽनन्तगुणा वनस्पतीनामनन्तगुणत्वादिति ॥ भोगाधिकारादिदमाह
छउमत्थे णं भंते ! मणूसे जे भविए अन्नयरेसु देवलोएसु देवत्ताए उववजित्तए, से नूणं भंते ! से खीणभोगी नो पभू उहाणेणं कम्मेणं बलेणं वीरिएणं पुरिसक्कारपरकमेणं विउलाई भोगभोगाई भुजमाणे विहरित्तए ?, से नूणं भंते ! एथमटुं एवं वयह ?, गोयमा ! णो इणडे समढे, पभू णं उट्ठाणेणवि कम्मेणवि बलेणवि वीरिएणवि पुरिसकारपरक्कमेणवि अन्नयराइं विउलाई भोगभोगाई भुजमाणे विहरित्तए, |तम्हा भोगी भोगे परिचयमाणे महानिज्जरे महापजवसाणे भवइ १ । आहोहिए णं भंते ! मणुस्से जे भविए |
क्षन्नयरेसु देवलोएसु एवं चेव जहा छउमत्थे जाव महापज्जवसाणे भवति २। परमाहोहिए णं भंते ! मणुस्से |जे भविए तेणेव भवग्गहणेणं सिज्झित्तए जाव अंतं करेत्तए ?, से नूणं भंते ! से खीणभोगी सेसं जहा छउ-| मत्थस्सवि ३ । केवली णं भंते ! मणुस्से जे भविए तेणेव भवग्गहणेणं एवं जहा परमाहोहिए जाव महापजवसाणे भवइ ४ ॥ (सूत्रं २९०)॥
'छउमत्थे ण'मित्यादि सूत्रचतुष्कं, तत्र च 'से नूर्ण भंते ! से खीणभोगित्ति 'सेत्ति 'असौ' मनुष्यः 'ननं' निश्चित । भदन्त ! 'से'त्ति अयम(था)र्थः अथशब्दश्च परिप्रश्नार्थः, 'खीणभोगि'त्ति भोगो जीवस्य यत्रास्ति तद् भोगि-शरीरं तत्क्षीणं तपोरोगादिभिर्यस्य यः क्षीणभोगी क्षीणतनुर्दुर्बल इतियावत्, ‘णो पभुति न समर्थः 'उहाणेणं'ति ऊर्बीभवनेन 'कम्मेणं'ति
॥५६८॥

Page Navigation
1 ... 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367