Book Title: Vyakhyapragnapti Sutra
Author(s): Abhaydevsuri
Publisher: ZZZ Unknown
View full book text
________________
व्याख्या
प्रज्ञप्तिः अभयदेवीया वृत्तिः ॥५६९॥
ARTHA
गमनादिना 'घलेणं ति देहप्राणेन 'वीरिएणति जीवबलेन 'पुरिसकारपरकमेणं ति पुरुषाभिमानेन तेनैव च साधितस्वप्रयोजनेनेत्यर्थः भोगभोगाईति मनोज्ञशब्दादीन् 'से नूणं भंते ! एयमटुं एवं वयह' अथ निश्चितं भदन्त ! एतम्-अनन्तरो
७ शतके क्तमर्थमेवम्--अमुनैव प्रकारेण वदथ यूयम् ? इति प्रश्नः, पृच्छतोऽयमभिप्रायः-यद्यसौ न प्रभुस्तदाऽसौ भोगभोजनासमर्थत्वान्न
उद्देशः ७
अकामप्रभोगी, अत एव न भोगत्यागीत्यतः कथं निर्जरावान् ? कथं वा देवलोकगमनपर्यवसानोऽस्तु ?, उत्तरं तु 'नो इणढे समठे'त्ति,
४ कामवेदना कस्माद् ?, यतः 'पभू णं सेत्तिस क्षीणभोगी मनुष्यः 'अन्नतराईति एकतरान् कांश्चित् क्षीणशरीरसाधुचितान्, एवं चोचितभोग- सू० २९१ | भुक्तिसमर्थत्वाद् भोगित्वं तत्प्रत्याख्यानाच तच्यागित्वं ततो निर्जरा ततोऽपि च देवलोकगतिरिति । 'आहोहिए णं'त्ति 'आधोऽवधिक' नियतक्षेत्रविषयावधिज्ञानी 'परमाहोहिए 'ति परमाधोऽवधिकज्ञानी, अयं च चरमशरीर एव भवतीत्यत आह'तेणेव भवग्गहणेणं सिज्झित्तए' इत्यादि ॥ अनन्तरं छद्मस्थादिज्ञानवक्तव्यतोक्ता, अथ पृथिव्याद्यज्ञानिवक्तव्यतोच्यते
जे इमे भंते ! असन्निणो पाणा, तंजहा-पुढविकाइया जाव वणस्सइकाइया छट्ठा य एगतिया तसा, एए ण अधा मूढा तमंपविट्ठा तमपडलमोहजालपडिच्छण्णा अकामनिकरणं वेदणं वेदंतीति वत्तव्वं सिया ?, हंता गोयमा! जे इमे असन्निणो पाणा जाव पुढविकाइया जाव वणस्सइकाइया छट्ठा य जाव वेदणं वेदंतीति | वत्तव्वं सिया ॥ अस्थि णं भंते ! पभूवि अकामनिकरणं वेदणं वेदंति ?, हंता गोयमा ! अस्थि, कहन्नं भंते !
आ०३११ पभृवि अकामनिकरणं वेदणं वेदेति !, गोयमा ! जे णं णो पभू विणा दीवेणं अंधकारंसि रूवाई पासित्तए,
॥५६९॥ जे णं नो पभू पुरओ रूवाइं अणिज्झाइत्ताणं पासित्तए, जे णं नो पभू मग्गओ रूवाई अणवयक्खित्ताणं |
RAACARTS

Page Navigation
1 ... 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367