Book Title: Vyakhyapragnapti Sutra
Author(s): Abhaydevsuri
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 342
________________ व्याख्याप्रज्ञप्तिः अभयदेवी या वृत्तिः ॥५७५॥ CAॐ ७ शतके उद्देशः९ | हस्तिकुन्थुसमक्रियादि सू०२९६ कर्मोदयादिरूपा एवावगन्तव्या इति। जीवाधिकारात्-'नेरइये त्यादि, 'परज्म'त्ति पारवश्यम् ॥ प्राग वेदनोक्ता, सा च कर्मवशात, तञ्च क्रियाविशेषात्, सा च महतामितरेषां च समैवेति दर्शयितुमाह से नूणं भंते ! हथिस्स य कुंथुस्स य समा चेव अपञ्चक्खाणकिरिया कजति ?, हंता गोयमा! हथिस्स य कुंथुस्स य जाव कजति । से केणटेणं भंते ! एवं बुच्चइ जाव कजइ ?, गोयमा! अविरतिं पडुच, से तेणटेणं जाव कन्जह (सूत्रं २९६)॥ आहाकम्मं णं भंते ! भुंजमाणे किं बंधइ ? किं पकरेह ? किं चिणाइ ? किं उवचिणाइ ? एवं जहा पढमे सए नवमे उद्देसए तहा भाणियव्वं जाव सासए पंडिए, पंडियत्तं असासयं, सेवं भंते ! सेवं भंतेत्ति ॥ (मृत्रं २९७) सत्तमसयस्म अट्ठमो उद्देसो संमत्तो॥७-८॥ 'से नूगं भंते ! हथिस्सेत्यादि । अनन्तरमविरतिरुक्ता सा च संयतानामप्याधाकर्मभोजिनां कथश्चिदस्तीत्यतः पृच्छति'अहे'त्यादि, 'सासए पंडिए पंडियत्तं असासयंति अयमर्थ:-जीवः शाश्वतः, पण्डितत्वमशाश्वतं, चारित्रस्य भ्रंशादिति सप्तमशतेऽऽष्टमोद्देशकः ॥ ७-८॥ २९७ CAS5464-2-- पूर्वमाधाकमभोक्तृत्वेनासंवृतवक्तव्यतोक्ता, नवमोद्देशकेऽपि तद्वक्तव्यतोच्यते, तत्र चादिसूत्रम् असंवुडे णं भंते ! अणगारे बाहिरए पोग्गले अपरियाइत्ता पभू एगवन्नं एगरूवं विउम्बित्तए ?, णो तिण-| हे समझे । असंवुडे णं भंते ! अणगारे बाहिरए पोग्गले परियाइत्ता पभू एगवन्नं एगरूवं जाव हंता पभू । से ॥५७५॥

Loading...

Page Navigation
1 ... 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367