Book Title: Vyakhyapragnapti Sutra
Author(s): Abhaydevsuri
Publisher: ZZZ Unknown
View full book text
________________
ACCASCAM
आह-निवायगंभीरा' निवातविशालेत्यर्थः 'पईवं तेलदशाभाजनं 'जोईति अग्निं 'घणनिचयनिरन्तरं निच्छिड्डाई दुवारवयणाई व्याख्या- पिहेति'द्वाराण्येव वदनानि-मुखानि द्वारवदनानि पिधत्ते, कीदृशानि कृत्वा ? इत्याह-धननिचितानि कपाटादिद्वारपिधानानां द्वारशाखा
७ शतके प्रज्ञप्ति
उद्देशः ८ दिषु गाढनियोजनेन तानि च तानि निरन्तरं-कपाटादीनामन्तराभावेन निश्छिद्राणि च-नीरन्ध्राणि घननिचितनिरन्तरनिश्छिद्राणि अभयदेवी
कर्मणोदुःख या वृत्तिः 'इडरेणं'ति गन्त्रीढश्चनकेन 'गोकिलंजएण'ति गोचरणार्थ महावंशमयभाजनविशेषेण, डल्लयेत्यर्थः 'गंडवाणीयाए'त्ति 'गण्डपा
नतासंज्ञानारणिका'वैशमयभाजनविशेष एव यो गाडेन-हस्तेन गृह्यते डल्लातो लघुतरः 'पच्छिपिडएण'ति पच्छिकालक्षणपिट केन आढकादीनि ॥५७३॥
नकदुःखं प्रतीतानि नवरं 'चउभाइय'सि घटकस्य-रसमानविशेषस्य चतुर्थनागमात्रो मानविशेषः 'अट्टभाइया' तस्यैवाष्टमभागमात्रो सू० २९४ मानविशेषः एवं 'सोलसिया' षोडशभागमाना 'बत्तीसिया' तस्यैव द्वात्रिंशद्भागमात्रा 'चतुःषष्टिका' तस्यैव चतुःषष्टितमांशस्वभावा पलमिति तात्पर्य 'दीवगचंपएणं ति दीपकचम्पकेन-दीपाच्छादनेन, कोशिकेनेत्यर्थः, एतच सर्वमपि वाचनान्तरे साक्षा- आ०३१३ ल्लिखितमेव दृश्यत इति ॥ जीवाधिकारादिदमाह
नेरइयाणं भंते ! पावे कम्मे जे य कडे जे य कजइ जे य कजिस्सइ सब्वे से दुक्खे, जे निजिन्ने से सुहे!, हंता गोयमा ! नेरइयाणं पावे कम्मे जाव सुहे, एवं जाव वेमाणियाणं (सूत्रं २९४ ) ॥ कति णं भंते ! सन्नाओ| पन्नत्ताओ?, गोयमा ! दस सन्नाओ पन्नत्ताओ, तंजहा-आहारमन्ना १ भयसन्ना २ मेहुणमन्ना ३ परिग्गहमन्ना ६४ कोहसन्ना ५ माणसन्ना ६ मायासन्ना ७ लोभसन्ना ८ लोगसन्ना ९ ओहसन्ना १०, एवं जाव वेमाणियाणं ॥
॥५७३॥ पनेरइया दसविहं वेयणिज्जं पच्चणुभवमाणा विहरंति, तंजहा-सीयं उसिणं खुहं पिवासं कं९ परज्झं जरं दाहं
SARKA4%A4-%

Page Navigation
1 ... 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367