Book Title: Vyakhyapragnapti Sutra
Author(s): Abhaydevsuri
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 338
________________ व्याख्या प्रज्ञप्तिः अभयदेवीया वृत्तिः ५ ॥५७१॥ वेदने तत्तथा तद्यथा भवतीत्येवं वेदनां वेदयन्तीति प्रश्नः, उत्तरं तु 'जे 'ति यः प्राणी सञ्ज्ञित्वेनोपायसद्भावे च हेयादीनां हानादौ समर्थोऽपि 'नो पहु'त्ति न समर्थो विना प्रदीपेनान्धकारे रूपाणि 'पासित्तए'त्ति द्रष्टुम् एषोऽकामप्रत्ययं वेदनां वेदयतीति सम्बन्धः, 'पुरओ'ति अग्रतः 'अणिज्झाएत्ताणं'ति 'अनिद्धयाय' चक्षुरव्यापार्य 'मग्गओ'त्ति पृष्ठतः 'अणवयक्खित्ताणं ति 'अनवेक्ष्य' पश्चाद्भागमनवलोक्येति ॥ अकामनिकरणं वेदनां वेदयतीत्युक्तम्, अथ तद्विपर्ययमाह - 'अस्थि ण' मित्यादि, 'प्रभुरपि' संज्ञित्वेन रूपदर्शनसमर्थोऽपि 'पकामनिकरणं'ति प्रकामः - ईप्सितार्था प्राप्तितः प्रवर्द्धमानतया प्रकृष्टोऽभिलाषः स एव निकरणंकारणं यत्र वेदने तत्तथा, अन्ये त्वाहुः - प्रकामे - तीव्राभिलाषे सति प्रकामं वा अत्यर्थं निकरणम् - इष्टार्थसाधक क्रियाणामभावो यत्र तत् प्रकामनिकरणं तद्यथा भवती-येवं वेदनां वेदयतीति प्रश्नः, उत्तरं तु 'जे ण' मित्यादि, यो न प्रभुः समुद्रस्य पारं गन्तुं तद्गतद्रव्यप्राप्त्यर्थे सत्यपि तथाविधशक्तिवैकल्यात्, अंत एव च यो न प्रभुः समुद्रस्य पारगतानि रूपाणि द्रष्टुं स तद्गताभिलाषातिरेकात् प्रकामनिकरणं वेदनां वेदयतीति ॥ सप्तमशते सप्तमः ||७-७|| क सप्तमोद्देशकस्यान्ते छानस्थिकं वेदनमुक्तम्, अष्टमे त्वादावेव छद्मस्थवक्तव्यतोच्यते, तत्र चेदं सूत्रम् - उत्थे णं भंते! मणूसे तीयमणंतं सासयं समयं केवलेणं संजमेणं एवं जहा पढमसए चउत्थे उद्देसए तहा भाणिव्वं जाव अलमत्थु || (सूत्रं २९२ ) ॥ से णूणं भंते ! हस्थिस्सय कुंथुस्स य समे चैव जीवे ?, हंता गोयमा ! हत्थस्स कुंथुस्स य, एवं जहा रायप्प सेणइज्जे जाव खुड्डियं वा महालियं वा से तेणट्टेणं गोय ७ शतके उद्देशः ८ अकामप्र कामवेदना सू० २९२ प्र०आ०३१२ ॥५७१ ॥

Loading...

Page Navigation
1 ... 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367