Book Title: Vyakhyapragnapti Sutra
Author(s): Abhaydevsuri
Publisher: ZZZ Unknown
View full book text
________________
4
उद्देशः ३
लासिया, से केणद्वेणं० सेसं जहा नेरइयस्स जाव महाकम्मतराए (सूत्रं २७७)॥ भ्याख्या
'सिय भंते ! कण्हलेसे नेरइए'इत्यादि, 'ठितिं पडुच्च'त्ति, अत्रेयं भावना-सप्तमपृथिवीनारकः कृष्णलेश्यस्तस्य च स्वप्रज्ञप्तिः
|७ शतके अभयदेवी
स्थितौ बहुक्षपितायां तच्छेपे वर्तमाने पञ्चमपृथिव्यां सप्तदशसागरोपमस्थितिारको नीललेश्यः समुत्पन्नः, तमपेय स कृष्णलेश्यो.
ऽल्पकर्मा ब्यपदिश्यते, एवमुत्तरमृत्राण्यपि भावनीयानि । 'जोइसियस्स न भन्नइति एकस्या एव तेजोलेश्यायास्तस्य सद्भावात् वेदनानिर्जहै| संयोगो नास्तीति ।। सलेझ्या जीवाश्च वेदनावन्तो भवन्तीति वेदनासूत्राणि
राविचारः ॥५४॥ से नूणं भंते ! जा वेदणा सा निजरा जा निजरा सा वेदणा?, गोयमा! णो तिणढे समढे, से केणटेणं
सू०२७७ भंते ! एवं वुच्चइ जा वेयणा न सा निजरा जा निजरा न सा वेयणा, गोयमा! कम्म वेदणा णोकम्म निजरा, से तेणटेणं गोयमा ! जाव न सा वेदणा । नेरइया णं भंते ! जा वेदणा सा निजरा जा निजरा सा वेयणा', गोयमा ! णो तिणढे समढे, से केणटेणं भंते! एवं बुच्चइ नेरइयाणं जा वेयणा न सा निजरा जा निजरा न सा वेयणा ?, गोयमा ! नेरइयाणं कम्म वेदणा णोकम्म निजरा, से तेणटेणं गोयमा ! जाव न सा वेयणा, एवं जाव वेमाणियाणं । से नूणं भंते ! जे वेदेंसु तं निजरिंसु जं निजरिंसु तं वेदेंसु, णो तिणढे समढे, से केणटेणं भंते ! एवं बुच्चइ जं वेदेंसु नो तं निजरेंसु जं निजरिंसु नो तं वेदेंसु?, गोयमा! कम्मं वेदेंसु नोकम्मं निजरिंसु, से तेणटेणं गोयमा! जाव नो तं वेद॑सु, नेरइया णं भंते ! जं वेद॑सु तं निजरिंसु? एवं १५४९॥ नेरइयावि एवं जाव वेमाणिया । से नूणं भंते ! वेदेति तं निजरेंति जं निजरिंति तं वेदेति ?, गोयमा!

Page Navigation
1 ... 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367