Book Title: Vyakhyapragnapti Sutra
Author(s): Abhaydevsuri
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 325
________________ व्याख्याप्रज्ञप्तिः अभयदेवी या वृत्तिः ॥५५८ ।। डोंगरउच्छल भट्टिमादीए वेयड्ढगिरिवज्जे विरावेहिंति सलिलबिलगदुग्गविसमं निष्णुन्नयाई च गंगासिंधुवज्जाई समीकरेहिंनि ॥ तीसे णं भंते! समाए भरहवासस्स भूमीए केरिसए आगारभाव पडोयारे भविस्सति?, गोयमा ! भूमी भविस्सति इंगालब्भूया मुम्मुरभूया छारियभूया तत्तकवेल्लयभूया तत्तसमजोतिभूगा धूलिबहुला रेणुबहुला पंकबहुला पणगबहुला चलणिबहुला बहूणं धरणिगोयराणं सत्ताणं दोनिक्कमा य भविस्सति ॥ (सूत्रं २८६) 'जंबुद्दीवे ण'मित्यादि, 'उत्तमकट्टपत्ताए'चि परमकाष्ठाप्राप्तायाम्, उत्तमावस्थायां गतायामित्यर्थः परमकष्टप्राप्तायां वा, 'आगार भाव पडोयारे 'ति आकार भावस्य - आकृतिलक्षणपर्यायस्य प्रत्यवतारः - अवतरणं आकारभावप्रत्यवतारः 'हाहाभूए'ति हाहाइत्येतस्य शब्दस्य दुःखार्त्तलोकेन करणं हाहोच्यते तद् भूतः - प्राप्तो यः कालः स हाहाभूतः 'भंभाभूए' ति मां भां इत्यस्य शब्दस्य दुःखार्त्तगवादिभिः करणं भंभोच्यते तद् भूतो यः स भंभाभूतः, भम्भा वा मेरी सा चान्तः शून्या ततो भम्भेव यः कालो जनक्षयाच्छ्रन्यः स भम्भाभूत उच्यते, 'कोलाहलभूए'ति कोलाहल इहार्त्तशकुनिस मृहध्वनिस्तं भूतः - प्राप्तः कोलाहलभूतः 'समयाणुभावेण य णं'ति कालविशेषसामर्थ्येन च णमित्यलङ्कारे 'खरफरु सधूलिमहल'त्ति खरपरुषाः - अत्यन्त कठोरा धूल्या च मलिना ये वातास्ते तथा 'दुव्विसह'त्ति दुःसहा 'वाउल'त्ति व्याकुला असमञ्जसा इत्यर्थः 'संवय'ति तृणकाष्ठादीनां संवर्त्तका: 'इह' ति अस्मिन् काले 'अभिक्खं 'ति अभीक्ष्णं 'धूमाहिंति य दिसत्ति धूमायिष्यन्ते धूममुद्रमिष्यन्ति दिशः पुनः किंभूतास्ताः ? इत्याह- 'समता र उस्सल चि समन्तात् - सर्वतो रजखला - रजोयुक्ता अत एव 'रेणुकलुसतमपडलनिरालोगा' रेणुना - धूल्या कलुषा - मलिना रेणुकलुषाः तमः पटलेन - अन्धकारवृन्देन निरालोकाः - निरस्तप्रकाशा निरस्तदृष्टिप्रसरा वा तमःपटलनिरालोकाः ततः ७ शतके उद्देशः ६ दुष्षमदुष्षमावर्णनं सू० २८६ प्र०आ०३०६ ॥५५८ ।।

Loading...

Page Navigation
1 ... 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367