Book Title: Vyakhyapragnapti Sutra
Author(s): Abhaydevsuri
Publisher: ZZZ Unknown
View full book text
________________
व्याख्या
प्रज्ञप्तिः अभयदेवीया वृत्तिः
॥५६५॥
भृक्षोदेन वाssहारो येषां ते क्षोदाहाराः 'कुणिमाहारे'ति कुणपः- शबस्तद्रसोऽपि वसादि: कुणपस्तदाहाराः । ' ते णं'ति ये तदानीं क्षीणावशेषाश्चतुष्पदाः केचन भविष्यन्ति ' अच्छ' ति ऋक्षाः 'तरच्छ 'ति व्याघ्रविशेषाः 'परस्सर 'ति शरभाः, 'ढंक'त्ति काकाः 'मदुग' ति मद्रवो - जलवायसाः 'सिहि' त्ति मयूराः । सप्तमशते षष्ठः ।। ७-६ ।।
B4
अनन्तरोद्देश के नरकादावृत्पतिरुक्ता सा च संवृतानाम्, अर्थतद्विपर्ययभूतस्य संवृतस्य यद्भवति तत्सप्तमोद्देश के आह
संवुडस्स णं भंते ! अणगारस्म आउत्तं गच्छमाणस्स जाव आउत्तं तुयट्टमाणस्स आउत्तं वत्थं पडिग्गहं कंबलं पायपुंछणं गेण्हमाणस्म वा निक्विवमाणस्स वा तस्स णं भंते! किं ईरियावहिया किरिया कज्जह संपराइया किरिया कज्जइ १, गोयमा ! संवुडस्म णं अणगारस्स जाव तस्म णं ईरियावहिया किरिया कज्जइ, णो संपराइया किरिया कज्जइत्ति । से केणट्टेणं भंते ! एवं वुञ्चइ संवुडस्म णं जाव संपगइया किरिया कज्जइ १, गोयमा ! जस्स णं कोहमाणमाया लोभा वोच्छिन्ना भवंति तस्म णं ईरियावहिया किरिया कज्जइ, तहेब जाव उस्सुतं रीयमाणस्स संपराइया किरिया कजइ, से णं अहासुत्तमेव रीयह, से तेणट्टेणं गोयमा ! जाव नो संपराईया किरिया कज्जइ ॥ (सूत्रं २८८ ) ।। रूवी भंते! कामा अरूबी कामा ?, गोयमा ! रूवी कामा समणाउसो !, नो अरूवी कामा । सचित्ता भंते! कामा अचित्ता काना ?, गोयमा सचित्तावि कामा, अचित्तावि कामा । जीवा भंते! कामा अजीवा कामा?, गोयमा ! जीवावि कामा, अजीवावि
७ शतके
उद्देशः ७
संवृतस्वर्या
पथिकीकामभोग विचारः
सू० २८८
॥ ५६५॥ प्र०आ०३०९
•

Page Navigation
1 ... 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367