Book Title: Vyakhyapragnapti Sutra
Author(s): Abhaydevsuri
Publisher: ZZZ Unknown
View full book text
________________
व्याख्या
प्रज्ञप्तिः
अभयदेवी
या वृत्तिः
॥५६०॥
दयः वल्ल्यो - वालुङ्गीप्रभृतयः तृणानि - वीरणादीनि पर्वगा - इक्षुप्रभृतयः हरितानि - दूर्वादीनि औषध्यः - शास्यादयः प्रवाला:पल्लवांकुराः अंकुरा:- शाल्यादिवीजसूचयः ततो वृक्षादीनां द्वन्द्वस्ततस्ते आदिर्येषां ते तथा तांश्च, आदिशब्दात् कदल्यादिवलयानि पद्मादयश्च जलजविशेषा ग्राह्याः, कानेवंविधान् ? इत्याह- 'तणवणस्सइकाइए'त्ति बादरवनस्पतीनित्यर्थः 'पव्वए'त्यादि, यद्यपि * पर्वतादयोऽन्यत्रै फार्थतया रूढास्तथापीह विशेषो दृश्यः, तथाहि पर्वतननात् - उत्सव विस्तारणात्पर्वताः क्रीडापर्वता उज्जयन्तवैभारादयः गृणन्ति-शब्दायन्ते जननिवासभूतत्वेनेति गिरयः - गोपालगिरिचित्रकूटप्रभृतयः, डुङ्गानां - शिलावृन्दानां चौरवृन्दानां चास्तित्वात् डुङ्गराः -शिलोच्चय मात्ररूपाः 'उच्छ [त्थ]ल'त्ति उत्-उन्नतानि स्थलानि धूल्युच्छ्रयरूपाण्युच्छ (त्थ) लानि, कचिदुच्छब्दो न दृश्यते, 'भट्टित्ति पांश्वादिवर्जिता भूमयस्तत एषां द्वन्द्वस्ततस्ते आदिर्येषां ते तथा टान्, आदिशब्दात् प्रासादशिखरादिपरिग्रहः 'विरावेहिंति'त्ति विद्रावयिष्यन्ति, 'सलिले' त्यादि सलिलबिलानि च भूमिनिर्झरा गर्त्ताश्च श्वभ्राणि दुर्गाणि चखातवलयप्राकारादिदुर्गमाणि विषमाणि च - विषमभूमिप्रतिष्ठितानि निम्नोन्नतानि च प्रतीतानि द्वन्द्वोऽतस्तानि ॥ ' तत्तसमजो - भूय'त्ति तप्तेन - तापेन समाः - तुल्याः ज्योतिषा - वह्निना भूता-जाता या सा तथा 'धूलिबहुले' त्यादौ धूली- पांशुः रेणुः – वालुका पङ्कः - कर्द्दमः पनकः - प्रबलः कर्द्दमविशेषः, चलनप्रमाणः कर्द्दमश्चलनीत्युच्यते, 'दुन्निकम' ति दुःखेन नितरां क्रम:क्रमणं यस्यां सा दुर्निक्रमा ॥
तीसे णं भंते! समाए भारहे वासे मणुयाणं केरिसए आगारभाव पडोयारे भविस्सति ?, गोयमा ! मणुया भविस्संति दुरूवा दुवन्ना दुगंधा दुरसा दुफासा अणिट्ठा अकंता जाव अमणामा हीणस्सरा दीणस्सरा
७ शतके उद्देशः ६ दुष्पमदुष्षमावर्णनं प्र०आ०३०७
सू० २८६
॥५६०॥

Page Navigation
1 ... 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367