Book Title: Vyakhyapragnapti Sutra
Author(s): Abhaydevsuri
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 324
________________ व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः ॥५५७॥ 44560 ७ शतके उद्देशः६ | दुष्पमदुष्प| मावर्णनं सू० २८६ तान्यकर्कशवेदनीयानि भरतादीनामिव. 'पाणाइवायवेरमणेणं'ति संयमेनेत्यर्थः, नारकादीनां तु संयमाभावात्तदभावोऽवसेयः, 'अदुवणयाए'त्ति दुःखस्य करणं दुःखनं तदविद्यमानं यस्यासावदुःखनस्तद्भावस्तत्ता तया अदुःखनतया, अदुःखकरणेनेत्यर्थः, एतदेव प्रपन्च्यते-'असोयणयाए'त्ति दैन्यानुत्पादनेन 'अजूरणयाए'त्ति शरीरापचयकारिशोकानुत्पादनेन 'अतिप्पणयाए'त्ति अश्रुलालादिक्षरणकारणशोकानुत्पादनेन 'अपिट्टणयाए'त्ति यष्टयादिताडनपरिहारेण 'अपरियावणयाए'त्ति शरीरपरितापानुत्पादनेन ॥ दुःखप्रस्तावादिदमाह जंबहीवे णं भंते ! दीवे भारहे वासे इमीसे ओसप्पिणीए दूसमदूसमाए समाए उत्तमकट्टपत्ताए भरहस्स वासस्स केरिसए आगारभावपडोयारे भविस्सति ?, गोयमा ! कालो भविस्सइ हाहाभूए भंभाभूए कोलाहलब्भूए, समयाणुभावेण य णं खरफरुसधूलिमइला दुव्विसहा वाउला भयंकरा वाया संवट्टगा य वाइंति, इह अभिक्ख धृमाइंति य दिसा समंता रउस्सला रेणुकलुसतमपडलनिरालोगा समयलुस्खयाए य णं अहियं चंदा सीयं मोच्छंति अहियं सूरिया तवहस्संति अदुत्तरं चणं अभिक्खणं वहवे अरसमेहा विरसमेहा खारमेहा खट्टमेहा अग्गिमेहा विज्जुमेहा विसमेहा असणिमेहा अपियणिज्जोदगा वाहिरोगवेदणोदीरणापरिणाममलिला अमणुन्नपाणियगा चंडानिलपहयतिक्खधारानिवायपरंवासं वासिहिंति। जेणं भारहे वासे गामागरनगरखेडकब्बडम| डंबदोणमुहपट्टणासमागयं जणवयं चउप्पयगवेलगए खहयरेय पकिवसंघे गामारनपयारनिरए तसे य पाणे बहुपगारे रुक्खगुच्छगुम्मलयवल्लितणपब्वगहरितोसहिपवालंकुरमादीए यतणवणस्सइकाइए विद्धं सेहिंति पब्वयगिरि ॥५५७॥

Loading...

Page Navigation
1 ... 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367