Book Title: Vyakhyapragnapti Sutra
Author(s): Abhaydevsuri
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 322
________________ व्याख्याप्रज्ञप्तिः अभय देवीया वृत्तिः ॥५५५॥ भंते! जे भविए नेरइएस उववजित्तए से णं भंते! किं इहगए महावेदणे उववज्जमाणे महावेदणे उबवण्णे महावेयणे ?, गोयमा ! इहगए सिय महावेयणे सिय अप्पवेयणे उबवजमाणे सिय महावेयणे सिय अप्पवेदणे, अहे णं उबवन्ने भवति तओ पच्छा एतदुक्खं वेयर्ण वेयति, आहच सायं । जीवे णं भंते! जे भविए असुरकुमारेसु उववज्जित्तए पुच्छा, गोयमा ! इहगए सिय महावेदणे सिय अप्पवेदणे उववजमाणे सिय | महावेदणे सिन अप्पवेदणे, अहे णं उबवन्ने भवइ तओ पच्छा एगतमायं वेधणं वेदेति, आहच्च असायं, एवं जाव धणियकुमारेसु । जीवे णं भंते ! जे भविए पुढविकाइएस उववज्जित्तए पुच्छा, गोयमा ! इहगए सिय महाdr सय अध्ययणे, एवं उववजमाणेवि, अहे णं उववन्ने भवति तओ पच्छा वेनायार वेयर्ण वेयति एवं जाव मणुस्सेस, वाणमंतरजोइमियवेमाणिएसु जहा असुरकुमारेसु । ( सू २८२ ) जीवा णं भंते! किं आभोगनिश्वत्तियाउया अणाभोगनिव्वत्तियाउया ? गोयना ! नो आभोगनिव्वत्तियाउया अणाभोगनिव्वतिथाउया. एव नेरइयावि, एवं जाव वेमाणिया ( सू २८३ ) । अस्थि णं भंते ! जीवा णं कक्कसवेवणिजा कम्मा कति ?, [गोयमा !] हंता अस्थि कहन्नं भंते ! जीवा णं कक्कसवेयणिज्जा कस्ना कजंति ?, गोयमा ! पाणाइवाए जावमिच्छादंमणसल्लेणं, एवं खलु गोयमा ! जीवाणं कक्कनवेयणिजा कम्ता कज्जति । अस्थि णं भंते! नेरइयाणं कक्कसवेयणिजा कम्मा कजंति, [एवं चेव] एवं जाव वैमाणियाणं । अस्थि णं भंते ! जीवा णं अककमवेयणिज्जा कम्मा कजंति ?, हन्ता अत्थि कहन्नं भंते ! अकक्कसवेयणिज्जा कम्मा कति ?, गोयमा ! ७ शतके उद्देशः ६ अल्प वेदनादि सू० २८२ २८३ ॥५५५॥

Loading...

Page Navigation
1 ... 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367