Book Title: Vyakhyapragnapti Sutra
Author(s): Abhaydevsuri
Publisher: ZZZ Unknown
View full book text
________________
अणगारे किरिया सम्मत्तमिच्छत्ता ॥५५॥(सूत्रं २८० )॥ ७-५ ॥ व्याख्या- । 'कतिविहा ण'मित्यादि, 'एवं जहा जीवाभिगमे'त्ति एवं च तत्रैतत्सूत्रम्-'पुढविकाइया जाव तसकाइया, से किं तं कविता
|
७ शतके प्रज्ञप्तिः पुढविकाइया ?, पुढविकाइया दुविहा पन्नत्ता, तंजहा-मुहुमपुढविकाइया बायरपुढविकाइया' इत्यादि, अन्तः पुनरस्य-'एगे जीवे एगेणं |
उद्देशः४ अभयदेवी
जीवभेदाः | समएणं एकं किरियं पकरेइ, तंजहा-सम्मत्तकिरियं वा मिच्छत्तकिरियं वा' अत एवोक्तं 'जाव मम्मत्ते'त्यादि, वाचनान्तरे त्विदं या वृत्तिः
सू० २८० दृश्यते-"जीवा छब्बिह पुढवी जीवाण ठिती भवहिती काए । निल्लेवण अणगारे किरिया सम्मत्त मिच्छत्ता ॥ १ ॥” इति. तत्र च ॥५५२॥
षविघा जीवा दर्शिता एव, 'पुढवि'त्ति षविधा बादरपृथ्वी श्लक्ष्णा १ शुद्धा २ वालुका ३ मनःशिला ४ शर्करा ५ खरपृथिवी-5 |६ भेदात्, तथैषामेव पृथिवीभेदजीवानां स्थितिरन्तर्मुहुर्तादिका यथायोगं द्वाविंशतिवर्षसहस्रान्ता वाच्या, तथा नारकादिषु भवस्थि- बी०आ०३०२ | तिर्वाच्या, सा च सामान्यतोऽन्तर्मुहत्तादिका त्रयस्त्रिंशत्सागरोपमान्ता, तथा कायस्थितिर्वाच्या, सा च जीवस्य जीवकाये सद्धिमि४. त्येवमादिका, तथा निर्लेपना वाच्या, सा चैव-प्रत्युत्पन्नपृथिवीकायिकाः समयापहारेण जघन्यपदेऽसङ्ख्याभिरुत्सर्पिण्यवसपिणीभि&ारपहियन्ते, एवमुत्कृष्टपदेऽपि, किन्तु जघन्यपदादुत्कृष्टषदमसंख्येयगुणमित्यादि । 'अणगारेति अनगारवक्तव्यता वाच्या, सा
चेयम्-अविशुद्धलेश्योऽनगारोऽसमवहतेनात्मनाऽविशुद्धलेश्यं देवं देवीमनगारं जानाति ?, नायमर्थः(समर्थः)इत्यादि । 'किरिया संमत्तमिच्छत्त'ति एवं दृश्यः-अन्ययूथिका एवमाख्यान्ति-एको जीव एकेन समयेन द्वे क्रिये प्रकरोति, सम्यक्त्वक्रियां मिथ्या-1x त्वक्रियां चेति, मिथ्या चैतद्विरोधादिति (जीवा० मु. १००-१०१-१०२-१०३-१०४) ॥ सप्तमशते चतुर्थोद्देशकः ॥७-४॥
६॥५५२॥

Page Navigation
1 ... 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367