Book Title: Vyakhyapragnapti Sutra
Author(s): Abhaydevsuri
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 315
________________ व्याख्या प्रज्ञप्तिः अभयदेवी या वृत्तिः ॥५४८ ॥ त्वादिति, अत्रोत्तरं, मूलानि मूलजीवस्पृष्टानि केवलं पृथिवीजी प्रतिबद्धानि 'तम्ह'सि 'तस्मात् ' तत्प्रतिबन्धाद्धेतोः पृथिवीरसं मूलजीवा आहारयन्तीति, कन्दाः कन्दजीवस्पृष्टाः केवलं मूळजीवप्रतिबद्धाः 'तस्मात् ' तत्प्रतिबन्धात् मूलजीवोपात्तं पृथिवीरसमाहारयन्तीत्येवं स्कन्धादिष्वपि वाच्यम् || 'आलुए' इत्यादि, एते चानन्तकाय भेदा लोकरूढिगम्याः, 'तहपगार'ति ' तथाप्रकाराः आलुकादिसदृशाः 'अनंतजीवति अनन्ता जीवा येषु ते तथा 'विविहसत्त'त्ति विविधा - बहुप्रकारा वर्णादिमेदात् सत्त्वा येषामनन्तकायिकवनस्पतिभेदानां ते तथा, अथवेकस्वरूपैरपि जीवैरेषामनन्तजीविता स्यादित्याशङ्कायामाह - विविधा - विचित्रकर्म्मतयाऽनेक विधाः सच्चा येषु ते तथा, ' विविहसत्त ( चित्ताविहि ) ति कचिद् दृश्यते तत्र विचित्रा विधयो-भेदा येषां ते तथा ते सवा येषु ते तथा ॥ जीवाधिकारादेवेदमाह– सिया भंते ! कण्हलेसे नेरइए अप्पकम्मतराए नीललेसे नेरइए महाकम्मतराए ?, हंता सिया से केण ेणं एवं बुच्चइ - कण्हलेसे नेरइए अध्यकम्मतराए नीललेसे नेरइए महाकम्मतराए ?, गोयमा ! ठितिं पडुच, से तेणद्वेणं गोयमा ! जाव महाकम्मतराए। सिया भंते । नीललेसे नेरइए अप्पकम्मतराए काउलेसे नेरइए महाकम्मतराए ?, हंता सिया, से केणद्वेणं भंते ! एवं वुच्चति-नीललेसे अप्पकम्मतराए काउलेसे नेरइए महाकम्मतराए ?, गोयमा ! ठिति पहुच, से तेणद्वेणं गोयमा ! जाव महाकम्मतराए। एवं असुरकुमारेवि, नवरं तेउलेसा अन्भहिया एवं जाव वेमाणिया, जस्स जइ लेसाओ तस्स तत्तिया भाणियव्वाओ, जोइसियस्स न भन्नइ, जाव सिया भंते ? पहलेसे वेमाणिए अप्पकम्मतराए सुकलेसे वैमाणिए महाकम्मतराए ?, हंता , ७ शतके उद्देशः ३ वनस्पत्ते रल्पाहार त्वादि सू० २७७ प्र०आ०३०० ॥५४८ ॥

Loading...

Page Navigation
1 ... 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367