Book Title: Vyakhyapragnapti Sutra
Author(s): Abhaydevsuri
Publisher: ZZZ Unknown
View full book text
________________
व्याख्या
प्रज्ञप्तिः अभयदेवीया वृत्तिः
॥५१९॥
--%
अयन्नं जंबुद्दीवे २ जाव विसेसाहिए परिक्खेवेणं पन्नत्ते, देवे णं महिड्दीए जाव महाणुभागे एगं महं सविले वणं गंधसमुग्गगं गहाय तं अवद्दालेति तं अवद्दालेत्ता जाव इणामेव कट्टु केवलकप्पं जंबुद्दीवं २ तीहिं अच्छ रानिवाएहिं तिसत्तखुत्तो अणुपरियद्वित्ताणं हवमागच्छेजा, से नूणं गोयमा ! से केवलकप्पे जंबुद्दीवे २ तेहिं घाणपोग्गलेहिं फुडे ?, हंता फुडे, चकिया णं गोयमा ! केति तेसिं घाणपोग्गलाणं कोलट्ठियामायमवि जाव उवत्तिय १, णो तिट्ठे समट्ठे, से तेणट्टेणं जाव उवदंसेत्तए । (सूत्रं २५४ ) ॥
'अन्नउत्थी' त्यादि, 'नो चक्किय'त्ति न शक्नुयात् 'जाव कोलट्ठियमायमवि'त्ति आस्तां बहु बहुतरं वा यावत् कुबलास्थिकमात्रमपि तत्र कुबलास्थिकं बदरकुलकः 'निष्काव'त्ति वल्लः 'कल'त्ति कलायः 'जय'त्ति यूका 'अयन्न' मित्यादिदृष्टान्तोपनयः, एवं यथा गन्धपुद्गलानामतिसूक्ष्मत्वेनामूर्त्तकल्पत्वात् कुबलास्थिकमात्रादिकं न दर्शयितुं शक्यते एवं सर्वजीवानां सुखस्य दुःखस्य चेति || जीवाधिकारादेवेदमाह
जीवे णं भंते! जीवे २ जीवे ?, गोयमा ! जीचे ताव नियमा जीवे, जीवेवि नियमा जीवे । जीवे णं भंते ! नेरइए नेरइए जीवे ?, गोयमा ! नेरइए ताव नियमा जीवे, जीवे पुण सिय नेरइए सिय अनेरइए, जीवे णं भंते ! असुरकुमारे असुरकुमारे जीवे ?, गोयमा ! असुरकुमारे ताव नियमा जीवे, जीवे पुण सिय असुरकुमारे सिय णो असुरकुमारे, एवं दंडओ भाणियव्वो जाव वैमाणियाणं । जीवति भंते ! जीवे जीवे जीवति ?, गोयमा ! जीवति ताव नियमा जीवे, जीत्रे पुण सिय जीवति सिय नो जीवति जीवति भंते ! नेरइए २ जीवति ?,
| प्र०आ०२८४
६ शतके उद्देशः १० सुखदुःखाद्य नुपदर्शनं
सू० २५४
॥५१९॥

Page Navigation
1 ... 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367