Book Title: Vyakhyapragnapti Sutra
Author(s): Abhaydevsuri
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 291
________________ व्याख्याप्रज्ञप्तिः अभयदेवी या वृत्तिः ॥५२४॥ 'कं समयं अणाहारए'ति परभवं गच्छन् कस्मिन् समयेऽनाहारको भवति १ इति प्रश्नः, उत्तरं तु यदा जीव ऋजुगत्योत्पादस्थानं गच्छति तदा परभवायुषः प्रथम एव समये आहारको भवति, यदा तु विग्रहगत्या गच्छति तदा प्रथमसमये वक्रेऽनाहारको भवति, उत्पत्तिस्थानानवाप्तौ तदाहरणीयपुद्गलानामभावाद्, अत आह- 'पढमे समए सिय आहारए सिय अणाहारए'चि, तथा यदैकेन वक्रेण द्वाभ्यां समयाभ्यामुत्पद्यते तदा प्रथमेऽनाहारको द्वितीये त्वाहारकः, यदा तु वक्रद्वयेन त्रिभिः समयैरुत्पद्यते तदा प्रथमे द्वितीये चानाहारक इत्यत आह- 'बीयसमये सिय आहारए सिय अणाहारए'चि, तथा यदा वक्रद्वयेन त्रिभिः समयैरुत्पद्यते तदाऽऽद्ययोरनाहारकस्तृतीये स्वाहारकः, यदा तु वक्रत्रयेण चतुर्भिः समयैरुत्पद्यते तदाऽऽये समयत्रयेऽनाहारकचतुर्थे तु नियमादाहारक इतिकृत्वा 'तइए ममए सिय' इत्याद्युक्तं, वक्रत्रयं चेत्थं भवति - नाख्या बहिर्विदिग्भ्यवस्थितस्य सतो यस्याधोलोकादूर्ध्वलोके उत्पादो नाड्या बहिरेव दिशि भवति सोऽवश्यमेकेन समयेन विश्रेणितः समश्रेणीं प्रतिपद्यते, द्वितीयेन नाडीं प्रविशति, तृतीयेनोर्ध्वलोकं गच्छति, चतुर्थेन लोकनाडीतो निर्गत्योत्पत्तिस्थाने उत्पद्यते, इह चाये समयत्रये वक्रत्रयमवगन्तव्यं, समश्रेण्यैव गमनात्, अन्येत्वाहुः - वक्रचतुष्टयमपि संभवति, यदा हि विदिशो विदिश्येवोत्पद्यते, तत्र समयत्रयं प्राग्वत्, चतुर्थे समये तु नाडीतो । प्र०आ०२८७ निर्गत्य समश्रेणिं प्रतिपद्यते, पञ्चमेन तूत्पत्तिस्थानं प्राप्नोति, तत्र चाधे समयचतुष्टये वक्रचतुष्टयं स्यात्, तत्र चानाहारक इति, इदं च सूत्रे न दर्शितं, प्रायेणेत्थमनुत्पतेरिति । 'एवं दंडओ'ति अमुनाऽभिलापेन चतुर्विंशतिदण्डको वाच्यः, तत्र च जीवपदे एकेन्द्रियपदेषु च पूर्वोक्तभावनयैव चतुर्थे समये नियमादाहारक इति वाच्यं, शेषेषु तृतीयसमये नियमादाहारक इति, तत्र यो नारकादिवस सेष्वेवोत्पद्यते तस्य नाड्या बहिस्तादागमनं गमनं च नास्तीति तृतीयसमये नियमादाहारकत्वं, तथाहि - यो मत्स्यादिर्भरतस्य ७ शतकें उद्देशः १ अनाहारा ल्पाहारादि सू० २५९ ॥५२४ ॥

Loading...

Page Navigation
1 ... 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367