Book Title: Vyakhyapragnapti Sutra
Author(s): Abhaydevsuri
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 302
________________ व्याख्या अभयदेवीया वृत्तिः ॥५३५| AA-%% 'सत्थातीतस्सनि शस्त्राद्-अग्न्यादेरतीतं-उत्तीर्ण शस्त्रातीतम्, एवंभूतं च तथाविधपृथुकादिवदपरिणतमपि स्यादत आह'सत्थपरिणामियस्स'त्ति वर्णादीनामन्यथाकरणेनाचित्तीकृतस्येत्यर्थः, अनेन प्रामुकत्वमुक्तम्, 'एसियस'त्ति एषणीयस्य गवेष- ७ शतके | णाविशुद्धया वा गवेषितस्य 'वेसियस'त्ति विशेपेण विविधैर्वा प्रकारैरेषितं-व्यषितं ग्रहणषणाग्रासैषणाविशोधित तस्य, अथवा 8| उद्देशः १ वेशो-मुनिनेपथ्यं स हेतुर्लाभे यस्य तद्वैषिकम्-आकारमात्रदर्शनादवाप्तं. न त्वावजनया, अनेन पुनरुत्पादनादोपापोहमाह, 'सामुदा स्वातीताणियस्स'त्ति ततस्ततो भिक्षारूपस्य, किंभूतो निर्ग्रन्थः ? इत्याह-निक्खित्तसत्थमुसले'त्ति त्यक्तखड्गादिशस्त्र मुशलः 'ववगय 51 धर्थः सू०२६९ मालावन्नगविलेवणे'त्ति व्यपगतपुष्पमालाचन्दनानुलेपना, स्वरूपविशेषणे चेमे, न तु व्यवच्छेदार्थ, निग्रन्थानामेवंरूपत्वादेवेति, 'ववगयचुयचइयचत्तदेहति व्यपगताः-स्वयं पृथग्भूता भोज्यवस्तुसंभवा आगन्तुका वा क्रम्यादयः कयुता-मृताः स्वत एव | परतो वाऽभ्यवहायवस्त्वात्मकाः पृथिवीकाथिकादयः 'चइय'त्ति त्याजिता-भोज्यद्रव्यात पृथक्कारिता दायकेन 'चत्त'त्ति स्वयमेव दायकेन त्यक्ता-भक्ष्यदव्यात्पृथक्कृता 'देहा' अभेदविवक्षया देहिनो यस्मात् स तथा तमाहारं, वृद्धव्याख्या तु व्यपगतः-ओघत|श्चेतनापर्यायादपेतः च्युतः-जीववक्रियातो भ्रष्टः च्यावितः-स्वतः एवायुष्कक्षयेण भ्रंशितः त्यक्तदेहः--परित्यक्तजीवसंसर्गजनिताहारप्रभवोपचयः, तत एषां कम्मधारयोऽतस्त, किमुक्तं भवति ? इत्याह-'जीवविजढंति प्रामुकमित्यर्थः 'अकयमकारियमसंकप्पियमणहयमकीयगडमणुट्टि' अकृतं-साध्वर्थमनिवर्तितं दायकेन, एवमकारितं दायकनेव, अनेन विशेषणद्वयेनानाधाकार्मक | उपात्तः 'असङ्कल्पितं' स्वार्थ संस्कुर्वता साध्वर्थतया न सङ्कल्पितम्, अनेनाप्यनाधामिक एव गृहीतः, स्वार्थमारब्धस्य साध्वर्थ निष्ठां ॥५३५॥ गतस्याप्याधाकम्मिकत्वात्, न च विद्यते आहूत-आह्वानमामन्त्रणं नित्य मद्गृहे पोषमात्रमन्न ग्राह्यमित्येवंरूपं कर्मकराद्याकारणं वा %AE

Loading...

Page Navigation
1 ... 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367