Book Title: Vyakhyapragnapti Sutra
Author(s): Abhaydevsuri
Publisher: ZZZ Unknown
View full book text
________________
व्याख्या
प्रज्ञप्तिः अभयदेवी या वृत्तिः ॥५४५॥
अप्पाबहुगाणि तिन्निवि जहा पढमिल्लर दंडए'त्ति त जीवानामिदमेव, द्वितीयं पञ्चेन्द्रियतिरश्चा, तृतीयं तु मनुष्याणाम्, एतानि च यथा निर्विशेषणगुणादिप्रतिबद्ध दण्डके उक्तानि एवमिह त्रीण्यपि वाच्यानि, विशेषमाह-'नवर'मित्यादि, 'पञ्चेदियतिरिक्खजो- शतके णिया मणुस्सा य एवं चेव'त्ति यथा जीवाः सर्वोत्तरगुणप्रत्याख्यान्यादय उक्ताः एवं पञ्चन्द्रियतिर्यश्चो मनुष्याश्च वाच्याः, इह च
| उद्देशः २ पञ्चेन्द्रियतिर्यश्चोऽपि सर्वोत्तरगुणप्रत्याख्यानिनो भवन्तीत्यवसेयं, देशविरतानां देशतः सर्वोत्तरगुणप्रत्याख्यानस्याभिमतत्वादिति ॥
मूलगुणादि
। प्रत्याख्यान मूलगुणप्रत्याख्यानिप्रभृतयश्च संयतादयो भवन्तीति संयतादिसूत्रम्-'तिन्निवित्ति जीवा स्विविधा अपीत्यर्थः, 'एवं जहेवेत्यादि,
सू०२७२ 'एवम्' अनेनाभिलापेन यथैव 'प्रज्ञापनायां तथैव मूत्रमिदमध्येयं, तच्चैवम्-'नेरइया णं भंते ! किं संजया असंजया संजयासंजया?, गोयमा ! नो संजया, असजया, नो संजयासंजये'त्यादि । 'अप्पा इत्यादि, अल्पबहुत्वं संयतादीनां तथैव यथा प्रज्ञापनायामुक्तं, 'तिण्हवित्ति जीवानां पञ्चेन्द्रियतिरश्चां मनुष्याणां च, तत्र सर्वास्तोकाः संयता जीवाः, संयतासंयता असंख्येयगुणा, असंयतास्त्वनन्तगुणाः, पञ्चेन्द्रियतियश्चस्तु सर्वस्तोकाः संयतासंयताः, असंयता असंख्येयगुणाः, मनुष्यास्तु सर्वस्तोकाः संयताः, संयतासंयताः संख्येयगुणाः, असंयता असंख्येयगुणा इति ॥ संयतादयश्च प्रत्याख्यान्यादित्वे सति भवन्तीति प्रत्याख्यान्यादिसूत्रम् । ननु पष्ठशते | चतुर्थीदेशके प्रत्याख्यान्यादयः प्ररूपिता इति किं पुनस्तत्प्ररूपणेन ?, सत्यमेतत्, किन्त्वल्पबहुत्वचिन्तारहितास्तत्र प्ररूपिताः, इह तु तयुक्ताः सम्बन्धान्तरद्वारायाताश्चेति ॥ जीवाधिकारात्तच्छाश्वताशाश्चतत्वमूत्राणि, तत्र च
जीवा णं भंते ! किं सासया असासया ?, गोयमा ! जीवा सिय सासया, सिय असासया। से केणटेणं भंते ! एवं वुच्चइ-जीवा सिय सासया सिय असासया ?, गोयमा! दवट्टयाए सासया, भावट्टयाए असा
AAAAAA-२-%
-*
या । स कणण
॥५४५॥

Page Navigation
1 ... 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367