Book Title: Vyakhyapragnapti Sutra
Author(s): Abhaydevsuri
Publisher: ZZZ Unknown
View full book text
________________
-
--
-
| असंखेजगुणा, मणुस्सा सव्वत्थोवा पञ्चक्खाणी, पञ्चक्खाणापच्चक्खाणो संखेजगुणा, अपञ्चक्खाणी असं-14 व्याख्याखेजगुणा ॥ (मृत्रं २७२)॥
७ शतके प्रज्ञप्तिः
उरेशः२ | 'जीवा ण' मित्यादि, 'पंचिंदियतिरिक्खजोणिया मणुस्सा य जहा जीव'त्ति मूलगुणप्रत्याख्यानिन उत्तरगुणप्रत्याअभयदेवी
मूलगुणादि| ख्यानिनोऽप्रत्याख्यानिनश्च, नवरं पञ्चेन्द्रियतिर्यश्चो देशत एव मूलगुणप्रत्याख्यानिनः, सर्वविरतेस्तेषामभावात्, इह चोक्तं गाथया- प्रत्याख्यान या वृत्तिः
"तिरियाणं चारित्तं निवारियं अह य तो पुणो तेसि । सुब्बइ बहुयाणं चिय महब्बयारोवणं समए ॥१॥" परिहारोऽपि गाथयैव- सू०२७२ ॥५४॥
"महवयसब्भावेऽविय चरणपरिणामसंभवो तेसि । न बहुगुणाणंपि जहा केवलसंभूइपरिणामो ।। २॥" ति ॥ अथ मूणगुणप्रत्याख्यानादिमतामेवाल्पत्वादि चिन्तयति-'एएसि ण' मित्यादि, 'सव्वत्थोवा जीवा मूलगुणपचक्खाणी ति देशतः सर्वतो वा ये मूलगुणवन्तस्ते स्तोकाः, देशसर्वाभ्यामुत्तरगुणवतामसंख्येयगुणत्वात्, इह च सर्वविरतेषु ये उत्तरगुणबन्तस्तेऽवश्यं मूलगुणवन्तः, | मूलगुणवन्तस्तु स्यादुत्तरगुणवन्तः स्यात्तद्विकलाः, य एव च तद्विकलास्त एवेह मूलगुणवन्तो ग्राह्याः, ते चेतरेभ्यः स्तोका एव, बहु-18 तरयतीनां दशविधप्रत्याख्यानयुक्तत्वात्,तेऽपि च मूलगुणेभ्यः सङ्ख्यातगुणा एव, नासङ्ख्यातगुणाः, सर्वयतीनामपि सङ्ख्यात चात्, देशविरतेषु पुनर्मूलगुणवद्भयो मिन्ना अयुत्तरगुणिनो लभ्यन्ते, ते च मधुमांसादिविचित्राभिग्रहवशाद् बहुतरा भवन्तीतिकृत्वा देशविरतो. त्तरगुणवतोऽधिकृत्योत्तरगुणवतां मूलगुणवद्भयोऽसङ्घयातगुणत्वं भवति, अत एवाह-'उत्तरगुणपञ्चक्खाणी असंखेजगुण'त्ति, 'अपच्च
खाणी अणंतगुणति मनुष्यपश्चेन्द्रियतिर्यश्च एवं प्रत्याख्यानिनोऽन्ये त्वप्रत्याख्यानिन एव, वनस्पतिप्रभृतिकत्वात्तेषामनन्तगु-II॥५४४॥ Pणत्वमिति । मनुष्यमत्रे 'अपञ्चक्खाणी असंखेजगुणे'ति यदुक्तं तत्संमच्छिममनुष्यग्रहणेनावसेयमितरेषां संख्यातत्वादिति । 'एवं
२९८
-
*%

Page Navigation
1 ... 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367